SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ बाबाराज दीपिका संयोगो वा येनासौ अनमिक्रान्तसंयोगः । तमंसि' इत्यादि-मोहात्मके तमसि वर्चमानस्यात्महितं मोक्षोपायं वा अविजानानः, 'आणाए लंभो 'ति-आज्ञाया:-तीर्थकरोपदेशस्य लामो नास्तीत्येवं तदहं ब्रवीमि । अज्ञानतमसि वर्तमानस्य बोधिलामो नासीमास्ति न मावीत्येतदेवाह___“जस्स नत्यि पुरा पच्छा मज्झे तस्स कुओ सिया ? से हु पन्नाणमंते बुद्धे आरंभोवरए संममेयंति पासह, जेण बंधं वह घोरं परियावं च दारूणं, पलि छिदिय बाहिरगं च सोय, निकमदंसी इह मचिएहिं, कम्माणं सफलं दहण तओ निजाइ वेयवी" 'जस्स' इत्यादि-यस्य कस्यचिदज्ञानवतः 'पुरा'-पूर्वजन्मनि बोधिलामो नास्ति-सम्यक्त्वं नासीत् , पश्चादप्येध्येपि जन्मनि न भावि, मध्ये-मध्यजन्मनि तस्य कुतः स्यात् ।। किञ्च-'सेहु' इत्यादि-यस्यापार्द्धपुद्गलावर्चसंसारोऽस्ति, स एव हुत्ति-निश्चितं प्रज्ञानवान्-प्रकृष्टज्ञानवामित्यर्थः । अत एव बुद्धोऽवगततत्वः। यत एवंभूतोऽत एवारम्भोपरत:-सावद्यानुष्ठानरहित इत्यर्थः। एतच्चारम्भोपरमणं शोमनमिति दर्शयन्नाह-'संममेयं' इत्यादि-यदिदं सावद्यारम्भोपरमणं सम्यक्-शोभनमेतत् सम्यक्त्वमेतदित्येवं 'पासह 'त्ति-पश्यत, एवं ज्ञात्वा-अंगीकृत्वा गृहीत यूयं । किमित्यारम्मोपरमणं सम्यगिति ? चेदाह-'जेण बन्ध' मित्यादि-येन कारणेन सावद्यारम्भप्रवृतो बन्ध-निगडादिमिः, वधं कशादिमिः, घोरं प्राणसंशयरूपं परिताप-शारीरं मानसं दारुणं-असहमवामोति । अत आरम्भोपरमणं सम्यक कुर्यात् । किं कृत्वेत्याह-'पलिछिन्दिय' इत्यादि-परिछिन्द्य-अपनीय किं तत', 'सोयंति-श्रोत:-पापोपादानं, तच बाह्य एव बायकं धनधान्यकलत्रपुत्रादिरूपं हिंसाद्याश्रवद्वारात्मकं वा, चन्दादान्तरं च रागद्वेषात्मकं विषयपिपासारूपं चेति । किश्व-निक ॥१२२॥ अज्ञानान्ककारवर्तिनः त्रिकालबोघिलामामावप्रद निम्। RECE 15AECRESCNX PM १२२ ॥
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy