________________
२१
॥
ते अनिवर्चगामिनस्तेषां । तथा च तन्मार्गानुचरणं कृतं भवति, तथा दर्शयति-विगिंच' इत्यादि-मांसशोणितं दर्पकारि विकृष्टतपोऽनुष्ठानादिना विवेचय-पृषकुरु-तहासं विधेहि । एवं वीराणां मार्गानुचरणं कृतं भवतीति । यश्चैवंभूतः स कं बालस्य गुणमवाप्नुयादित्याह-एस पुरिस' इत्यादि-एष-मौसशोणितयोरपनेता पुरि शयनात् पुरुषः, द्रवः-संयमः स विद्यते मगवदायस्याऽसौ द्रविका, कर्मारिपुविदारणत्वाद् वीरः। किश्न-'आयाणिजे ति-मांसशोणितयोरपनेता मुमुक्षूणामादानीयो ग्राम ज्ञाया अ. आदेयवचनश्च व्याख्यात इति । कश्चैवंभूत इत्याह-'जे धुणाईत्ति-संयमे स्थित्वा यः समुच्छ्रयं-शरीरं कापचयं वा तप- भाव इति । धरणादिना धुनाति-कुशीकरोति स आदानीयो व्याख्यातः, वसिचा-उषित्वा ब्रह्मचर्ये । उक्ता अप्रमत्ताः तद्विधर्ममषस्तु प्रमत्तानमिधिसुराह
"निचेहि परिच्छिमेहि बायाणसोयगढिए बाले, सम्वोच्छिन्नबंधणे आणभिर्फतसंजोए तमंसि बवियाणओ बाणाए मो नविचि बेमि'।
'निचेहिं 'ति-नेत्राणि-चक्षुरादीनि इन्द्रियाणि तैः परिच्छिन्नैर्यथाविधविषयग्रहणं प्रति निरुद्धः, 'आयाण' इत्यादिपुनर्मोहोदयादादानश्रोतोगृद्धः-आदीयते सावद्यानुष्ठानेन स्वीक्रियते इत्यादानं कर्म संसारबीजभूतं, तस्य श्रोतांसि-इन्द्रियविषया मिथ्यात्वाऽविरतिकषाययोगा वा, वेषु गृद्धोऽध्युपपन्नः स्यात् । कोऽसौ ? बालोऽज्ञः रागद्वेषमोहाभिभूतान्तःकरणः । यथादानश्रोतोगृद्धः स किंम्भूतः स्यादित्याह-' अबोच्छिन्ने 'ति अव्यवच्छिन्नं जन्मशतानुवृत्तिवन्धनम्-अष्टप्रकारं कर्म यस्य स तथा । किन-बमिकंत' इत्यादि-अनमिक्रान्तोऽनमिलंधितः संयोगो धनधान्यहिरण्यपुत्रकलबादिकुतोऽसंयम- IP१२१॥