SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ बाचाराम छत्रदीपिका ब.४ उ०१ साधोः कर्मक्षपणार्थ तपस्याक्रमसूचनम्। ॥१२०॥ FASHESARKARSHA कपायोपशमं कृर्वित्यर्थः । सम्यक्त्ताध्ययने तृतीयोदेशका समातः॥ अथ चतुर्थोदेशकः प्रारम्यते, तस्यादिमं स्त्रम् " आवीलए पवीलए निप्पीलए जहिता पुन्वसंजोगं हिच्चा उवसम, तम्हा अविमणे वीरे, सारए समिए सहिए सया जए, दुरणुचरो मग्गो वीराणं अनियट्टगामिणं विगिंच मंससोणियं एस पुरिसे दविए वीरे थायाणिज्जे वियाहिए जे धुणाइ समुस्सयं वसित्ता बंभचेरंसि"। 'यावीलए' इत्यादि-आ-इषत्पीडयेत्, अविकृष्टेन तपसा शरीरकमापीडयेत्, एतच्च प्रथमप्रव्रज्यावसरे। ततः उर्ध्वमधीतागमः परिणतार्थसद्भावः सन् प्रकृष्टेन विकृष्टतपसा प्रपीडयेत् । पुनरध्यापितान्तेवासिवर्गः संक्रामितार्थसारः शरीरं तित्यक्षुर्मासार्द्धमासक्षपणादिमिः शरीरं निश्चयेन पीडयेत् निःपीडयेत् । किं कृत्वेति कुर्यादित्याह- जहित 'त्तिजहित्वा पूर्वसंयोगं त्यक्त्वा धनधान्यपुत्रकलत्रादिकं, 'हिच्चा' इत्यादि-हित्वा-गत्वा किं तत् ? उपशमं प्रतिपद्यापीडयेत् तपसा शरीरमिति भावार्थः। यतः कर्मपीडनार्थमुपशमप्रतिपत्तिः स्यात् । तत्प्रतिपचौ चाऽविमनस्कतेत्याह-' तम्हा अविमणे "ति- यस्मात्कर्मक्षयाय संयमस्तत्र न चितवैमनस्यमिति, तस्मादविमना:-विगतं भोगकषायादिषु मनो यस्य स विमना न विमना अविमनाः । एवंविधः कः', 'वीरे 'ति-चीर कर्माष्टक्ष्यकृत् । अविमनस्कस्य किं स्यात् १, तदाह- | 'सारए' इत्यादि-सुष्टु आ मर्यादया संयमानुष्ठाने रतः सारतः, एवं समित्या समितः, एवं ज्ञानादिसहितः स एव सदासततं यतः यत्नवान् सदायतः। दुरनुचरोऽयं मार्गः केषां ? वीराणां, अनिवर्चगामिना-अनिवों मोक्षस्तत्र गन्तुं शीलं येषां SHARACHCHAKASH ॥ १२० ।।
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy