SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ उ. २ बाचाराङ्ग त्रदीपिका ४ पृथ्वीजीववो नरकादिहेतुः। ॥१४॥ FORESEARC% पायमन्भे अप्पेगे पायमच्छे अप्पेगे गुष्फमम्भे अप्पेगे गुप्फमच्छे अप्पेगे जंघमन्भे २ बप्पेगे जाणुमन्मे २ अप्पेगे ऊरुमम्मे २ अप्पेगे कडिमन्भे २ अप्पेगे णाभिमन्भे २ अप्पेगे उदरमम्मे २ अप्पेगे पासमम्मे २ अप्पेगे पिढिमम्भे २ अप्पेगे उरमम्मे २ अप्पेगे हिययमम्मे २ अप्पेगे थणमन्भे २ अप्पेगे खंधमम्मे २ अप्पेगे बाहुमम्मे २ अप्पेगे हत्यमम्भे २ अप्पेगे अंगुलिमन्भे २ अप्पेगे णहमन्भे २ अप्पेगे गीवमन्भे २ अप्पेगे हणुमन्भे २ अप्पेगे हो?मन्भे २ अप्पेगे दंतमम्भे २ अप्पेगे जिम्ममन्भे २ अप्पेगे तालुमन्भे २ अप्पेगे गलमन्भे २ अप्पेगे गंडमम्मे २ अप्पेगे कण्णमन्भे २ अप्पेगे णासमन्भे २ अप्पेगे अच्छिमम्मे २ अप्पेगे भमुहमम्मे २ अप्पेगे णिडाळमम्मे २ अप्पेगे सीसमन्मे २ अप्पेगे संपमारए अप्पेगे उहवए इत्यं सत्यं समारंभमाणस्स इते आरंभा अपरिष्णाता भवंति" पृथ्वीकायसमारम्भणं से-तस्य कृतकारितानुमतिभिः पृथ्वीशस्त्रममारम्भमाणस्यागामिनि काले अहिताय भवति, तदेव च अबोधिलाभाय । न हि प्राणिगणोपमर्दनप्रवृत्तानामणीयसाऽपि हितेनोत्तरकाले योगो मवति । यः पुनर्मगवतः सकाशात्तच्छिम्यानगारेभ्यो वा विज्ञाय पृथ्वीसगारम्भ पापात्मकं भावयति, स एवं मन्यते,-'से तं संबुज्झमाणे'तिस ज्ञातपृथ्वीजीवत्वेन विदितपरमार्थः पृथिवीशस्त्रसमारम्भमहितं सम्यगवबुध्यमानः आदानीय-ग्राच-सम्यग्दर्शनादि, सम्यगुत्थाय-अम्युपगम्य, केन प्रत्ययेनेति दर्शयति-श्रुत्वा-अवगम्य साक्षाद् मगवतोऽनगाराणां वा समीपे, ततः 'इहमेगेसि'ति-इह मनुष्यावतारे एकेषां प्रतिबुद्धतत्वानां साधूनां ज्ञातं भवतीति । यद् शातं भवति तद्दर्शयितुमाह- 'एस खलु गत्वे'ति-व एषः पृथ्वीकायसमारम्मः, खारवधारणे अन्धा-अष्टप्रकारकर्मबन्धा, तक्षेप एव मोहहेतुत्वान्मोहोऽष्टा occas
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy