SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ १५॥ प्रवीका जीवसिद्धिः। विंशतिविधः, दर्शनचारित्रमेदार, तथैष एव मरणहेतुत्वान्मार:-आयुष्यकथयलक्षणः, तथैष एव नरकहेतुत्वाबरकः। कथं पुनरेकप्राणिव्यापादनप्रवृत्ती अष्टविधकर्मवन्धं करोति । इत्युच्यते-मार्यमाणजन्तुलानावरोधित्वात् शानावरणीय बनाति, एवमन्यत्राप्यायोजनीयमिति, अन्यदपि तेषां ज्ञातं भवतीति दर्शयितुमाह- 'इवत्थमित्यादि'- इत्येवमर्थ-आहारभूषणोपररणार्थ, तथा परिवन्दनमाननपूजनार्थ दुःस्वप्रतिषातहेतुं च 'गृद्धो'-मृञ्छितो 'लोकः'-प्राणिगणः एवंविषेऽप्यनिरितनिचयविपाकफले पृथिवीकायसमारम्मे अज्ञानवशान्मृच्छितस्तु एतद् विधत्त इति दर्शयति- यद्-यस्माद् इम-पृथ्वीकार्य विरूपरूपैः शनैः पृथिवीकायसमारम्ममाणो हिनस्ति, पृथिवीकायसमारम्भेण च पृथिव्येव शस्त्रं स्वकायादि पृथिव्या वा शत्रं हलकुदालादि तत् समारभते, पृथिवीशस्त्रं समारममाणश्चान्यान् अनेकरूपान् प्राणिनो द्वीन्द्रियादीन् विविघं हिनस्तीति। स्यादारेका, ये हि न पश्यति न भृण्वन्ति न जिघ्रन्ति न गच्छन्ति कथं पुनस्ते नेदनामनुभवन्तीति गृहीतव्यं, अमुण्यार्थस्य प्रसिद्धये दृष्टान्तमाह-से बेमी' त्यादि-सोऽहं पृष्टो भवता पृथिवीकायवेदनां ब्रवीमि, अथवा बत्त्वया पृष्टस्तदहं ब्रवीमि, अपिशब्दो यथानामशब्दार्थे, यथा नाम कश्चिजात्यन्धो बघिसे मूककुष्ठी पशुः जनमिनिपाण्याबरयविभागो मृगापुत्रवन पूर्वकृताशुभकर्मोदयाद् हिताहितग्रामिपरिहारविमुखोऽतिकरुणां दर्श प्राराः, तमेनंविधमन्धादिगुणोपेतं कश्चित् कुन्ताग्रण 'अन्मे' इति आभिन्द्यात् , तथाऽपरः कश्चिदन्धमाच्छिन्द्वात् , स च भिद्यमानावस्थायां न पश्यति न शृणोति मूकत्वात्रोच्चैरारटीति, किसेतावता तस्य वेदनाऽभावो जीवाभावो वा शक्यो विज्ञातुं । एवं पृथिवीजीवा अप्यव्यक्तचेतना जात्यन्धवधिरमूकपदवादिगुणोपेतपुरुषवदिति । यथा वा पश्चेन्द्रियाणं परिस्पष्टचेतनानां 'अप्पेगे पायमन्मे' इति यथा कथित् पादमामिन्याद् SHAKAKA RECENERACKAGACK REEKRECORN
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy