________________
IE रम्मेण पृथिवीशस्त्रं समारंभमाणो-व्यापारयन् पृथिवीकार्य नानाविधैः शापादयन् ' अणेगेति' अनेकरूपान् तदाश्रि
लीशाक्यादीतान् उदकवनस्पत्यादीन् विविघं हिनस्ति, नानाविधैरूपायैापादयतीत्यर्थः। एवं शाक्यादीनां पार्थिवजन्तुवैरिणामऽय- नां पृथ्वितित्वं प्रतिपाद्य साम्प्रतं सुखाभिलाषितया कृतकारिताऽनुमतिभिर्मनोवाकायलक्षणां प्रवृत्ति दर्शयितुमाह
जीवविरा"वत्थ खलु भगवया परिण्णा पवेइया इम्मस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाइमरणमोयणाए दुक्खपडिघायहे धना। से सयमेव पुढविसत्यं समारंभइ अण्णेहिं पुथविसत्थं समारंभावेइ अण्णे वा पुढविसत्थं समारंभंते समणुजाणइ "
'तत्य खलु 'त्ति व्याख्या-तत्र'-पृथिवीकायसमारम्भे खलुशब्दो वाक्यालङ्कारे भगवता श्रीवर्द्धमानस्वामिना परिज्ञानं परिक्षा सा प्रवेदितेति, इदमुक्तं भवति-भगवतेदमाख्यातं-यथैमिर्वक्ष्यमाणैः कारणैः कृतकारितानुमतिमिः सुखैषिणः पृथिवीकार्य समारभन्ते, तानि चामनि-अस्यैव जीवितस्य परिपेलवस्य परिवन्दनमाननपूजनार्थ तथा जातिमरणमोचनार्थ दुःखप्रतिघातहेतुं च स सुखलिप्सुर्दुःखविट् स्वयमात्मनैव पृथिवीशत्रं समारमते, तथाऽन्यैश्च पृथिवीशत्रं समारम्भयति | पृथिवीशखं समारममाणानन्यांश्च स एव समनुजानीते, एवमतीतानागताभ्यां मनोवाकायकर्मभिरायोजनीयम् । तदेवं-- प्रवृत्तमतेर्यद् भवति तदर्शयितुमाह___“ से बहियाए, तं से अबोहीए, से तं संबुज्झमाणे आयाणीयं समुट्ठाय सोचा खलु भगवमओ अणगाराणं इहमेगेसि णायं भवति-एस खलु गंथे, इस खलु मोहे, एस खलु मारे, एस खलु णरए, इञ्चत्यं गहिए लोए जमिणं विरूवरूवेहि सत्येहिं पुढविकम्मसमारंभेण पुढल्सित्यं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसइ, से बेमि-अप्पेगे अंधमन्भे अप्पेगे अंधमच्छे अप्पेगे
NAGARIA%A5