SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ बाचाराङ्गबत्रदीपिका ज-१ उ-२ शाक्यादया पृथ्वीहिंसाकारः। ॥१२॥ SOLARSHANKAROOSE परिहर्तुकाम बाह “संति पाणा पुढो सिया, लज्जमाणा पुढो पास अणगारा मोति एगे पववमाणा जमिणं विरूवल्वेहि सत्येहिं पुढवीकम्मसमारंभेण पुढविसत्वं समारंभेमाणा पाणे विहिंसइ” 'संति पाणे 'ति-व्याख्या-'सन्ति'-विद्यन्ते प्राणा: सवाः 'पृथक-पृथग्मावेन अकुलासंख्येयमागस्वदेहावगाहनया पृथिव्याश्रिताः, सिता वा सम्बद्धा इत्यर्थः। अनेनैतत्कथयति-नैकदेवता पृथिवी, अपि तु प्रत्येकशरीरपृथिवीकायात्मिकेति । तदेवं सचेतनत्वमनेकजीवाधिष्ठितत्वं च पृथिव्या आविकृतं भवतीति । एतच ज्ञात्वा तदारम्मनितान दर्शयितुमाह-'लामांगचि', लज्जा द्विधा-लौकिकी लोकोचरा च, तत्र लौकिकी स्नुषासुमटादेः श्वशुरसंग्रामविषया, लोको. सरा सप्तदशप्रकारः संयमः, यदुक्तं-'लज्जादयासंजमवंमचेर' मित्यादि । 'लजमानाः '-संयमानुष्ठानपराः, यदि वा पृथिवीकायसमारम्भरूपादऽसंयमानुष्ठानालजमानाः, 'पृथगिति' प्रत्ययाऽनुमानज्ञानिनः, अतस्तान् लजमानान् पश्येत्यनेन शिष्यस्य कुशलानुष्ठानप्रवृचिविषयः प्रदर्शितो भवतीति । कुतीथिकास्त्वन्यथावादिनोऽन्यथाकारिण इति दर्शयितुमाह-'अण. गारा' इत्यादि-न विद्यतेऽगारं-गृहमेषामित्यनगाराः स्म इत्येवं प्रवदमाना इत्येके-शाक्यादयो प्रायाः, ते च वयमेव जन्तुरक्षणपराः क्षपितकषायाजानतिमिराश्चेति, एवमादिप्रतिज्ञामात्रमनर्थकमारटन्ति, न चानगारगुणेषु मनागपि वर्त्तन्ते, न च गृहस्थचर्या मनामप्यतिलकन्तीति दर्शयति-'जमिणति'-यद् यस्मादिममिति सर्वजनप्रत्यक्षं पृथिवीकायरूपं विरूपरूपैःश-इलाहालखनित्रादिमिः पृथिव्याश्रयं 'कर्म'-क्रियां समारममाणा विहिंसन्ति, तथाऽनेन च पृथिवीकनसमा B॥१२॥
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy