SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ वर्द्धमानस्वामिनो धमें सम्यगनुत्थाने सति तत्परिपालनतस्तथासदुपदेशदानेन परिकर्मितमतित्वं विधेयमिति । अत्रैव दृष्टा- उ०३ न्तमाह-'जहा से दियापोए'-द्विजः-पक्षी तस्य पोतो बालः स यथा तेन द्विजेन गर्भप्रसवादारम्याण्डकोच्छूनोच्छ्नतर- आचार्यस्यभेदादिकासु अवस्थासु यावन्निष्पन्नपक्षस्तावदनुपाल्यते । एवमाचार्येणापि शिष्यः प्रव्रज्यादानादारभ्य समाचार्युपदेशदा- शीप्यपालनेनाध्यापनेन च तावदनुपाल्यते यावद् गीतार्थो भवेदिति । 'एवं ते सिस्सा' इत्यादि-यथा द्विजपोतो मातृपितृभ्यां नादिस्वचानुपाल्यते, एवमाचार्येणापि शिष्या अहर्निशं अनुपूर्वेण-क्रमेण वाचिताः पाठिताः शिक्षा ग्राहिताः समस्तकार्यसहिष्णवः13 रूपम् । संसारोत्तरणसमर्था भवन्तीति । इत्यधिकारसमाप्तौ ब्रवीभीति पूर्ववत् । धृताध्ययने तृतीयोद्देशकः समाप्तः ॥६-३ . ___साम्प्रतं चतुर्थ आरभ्यते__“एवं ते सिस्सा दिया य राओ य अणुपुब्वेण वाइया तेहिं महावीरेहिं पन्नाणमंतेहिं तेसिमंतिए पन्नाणमुवलब्भ, हिचा | उवसम, फारुसियं समाइयंति, वसित्ता बंभचेरंसि आणं तं नोति मन्नमाणा बघायं तु सुचा निसम्म, समणुना जीविस्सामो एगे निक्खमंते असंभवंता विडज्झमाणा कामेहिं गिद्धा अज्झोववन्ना समाहिमाघायमजोसयंता सत्थारमेव फरुसं वयंति" 'एव' मित्यादि-एवं द्विजपोतसंवर्द्धनक्रमेणैव ते शिष्याः स्वहस्तप्रवाजिता उपसम्पदागताः-प्रातीच्छकाच दिवा रात्रौ तवा क्रमेण कचिताः पाठिताः तत्राध्यापनमाचारादि क्रियते क्रमेण च, कैस्तैः १, महावीरस्तीर्थकृद्गणमृदादिभिः, पुनः किम्भूतैः प्रज्ञानवद्भिः। तेसिमन्ते 'ति तेषामन्तिके-आचार्यादीनां समीपे प्रज्ञान-श्रुतज्ञानमुपलभ्य बहुश्रुतीभूताः। 'हिचा 'इत्यादि-प्रबलमोहोदयात् त्यत्वा उपशम ज्ञानलवोचम्भितगामाताः 'पारुष्यं' परुषतां 'समाददति'-गृहन्ति । ॥१७५। NAAMKAL
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy