________________
तद्यथा-परस्परगुणनिकायां मीमांसायां वा एकोऽपरमाह-त्वं न जानीषे न चैषां शब्दानामयमों, यो भवताऽभाणि, अपि च भाचारा- कश्चिदेव मादृशः शब्दार्थनिर्णयायालं, न सर्वः। किश्च-'बंभचेरंसि'-एके पुनः ब्रह्मचर्यः संयमस्तत्रोषित्वा तामाज्ञा आज्ञापत्रदीपिकातीर्थकरोपदेशरूपां 'नो मन्यमानाः'-न बहुमन्यमानाः सातागौरवबाहुल्यात् शरीरबाकुशिकतामालम्बन्ते 'आघायं तुति'
पारहिताना ब०६ला / आख्यातमेवैतत्कुशील विपाकादिकं श्रुत्वा निशम्यावबुद्धय च शास्तारमेव परुषं बदन्ति चेति सम्बन्धः । किमर्थं तर्हि
कुशिष्याना शृण्वन्ति ? इति चेत्तदाह-'समणुना इत्यादि-समनोज्ञा लोकसम्मता जीविष्याम इति कृत्वा प्रश्नव्याकरणार्थमेव शब्दशास्त्रा॥ १७६ ॥
ग्यधीयन्ते । अथवा सममोज्ञा उद्युक्तविहारिणः सन्तो जीविष्यामः संयमजीवितेनेत्येवं निःक्रम्य पुनर्मोहोदयादऽसम्भवन्तस्ते 18 गौरवत्रिकान्यतरदोषात् ज्ञानादिके मोक्षमार्गे न सम्यग भवन्तो-नोपदेशे वर्तमाना, विविधं दद्यमानाः कामैः, गृद्धा:गौरवत्रिकेऽध्युपपना विषयेषु, समाधि इन्द्रियप्रणिधानमाख्यातं तीर्थकरादिभिरावेदितं तमजुषन्तो-असेवमानाः, दुर्विदग्धा आचार्यादिभिः शास्त्राऽभिप्रायेण प्रेर्यमाणा अपि तच्छास्तारमेव परुष वदन्ति-सर्वमप्यहमेव जानामि निमित्तादिकं च कोऽन्यो जानाति । इत्येवमाचार्यादिकं शास्तारं हीलयन्तः परुषं वदन्ति । यदि वा शास्ता-तीर्थकदादिस्तमपि परुष निववादिवत् । तथाहि-कचित्स्खलिते नोदिता जगदुः-किमन्यदधिकं तीर्थक वक्ष्यति ? अस्मद्गलकर्चनादपीति । एवमपरानपि साधूनपवदेयुरित्येतदाह
___ " सीलमंता उसंता संखाए रीयमाणा असीला अणुवयमाणस्स बिइया मंदस्स बालया" किंविषास्ते साधवः, शीलमन्त: उपशान्ताः संख्यया-प्रजया रीयमाणा: संयमानुष्ठाने पराक्रममाणाः सन्तः। एता