SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ श्री बाचाराङ्ग स्वदीपिका ब०६ ॥ १७४॥ संयमे प्रवर्त्तमानं तं किं विधारयेत् १-किं प्रतिस्खलयेत् ?, किंशब्दः प्रश्ने, ओमित्युच्यते, विचित्रा कर्मपरिणतिः किंन कुर्यात् ।। अथवा लघुकणि कथमरतिर्विधारयेत् १ नैव धारयेदित्याह-'संधेमाणे 'ति-क्षणे क्षणे अव्यवच्छेदन उत्तरोत्रं 1सन्दीनासंयमस्थानं सन्दधानः सन्धायमानः, समुत्थितः यथाख्यातचारित्राभिमुखः, तं अरतिः कथं विधारयेत् १, स चैवंभूतो सन्दीनन केवलमात्मनस्त्राता, अपरेषामपि अरतिविदारकत्वात् त्राणाय भवतीति दर्शयति-'जहा से दीवे 'ति-द्विर्गता आपोs- स्वरूपस्मिमिति द्वीपः, स च द्रव्यभावभेदाभ्यां द्विधा । तत्र द्रव्यद्वीपो द्विधा, संदीनोऽसंदीनश्च । यो हि पक्षमासादौ उदकेन प्रकाशनम्। प्लाव्यते स सन्दीनो विपरीतस्त्व संदीनः सिंहलद्वीपादिः। यथा सांयात्रिका असन्दीनद्वीपं समवाप्याऽऽश्वसन्ति । एवं भावसन्धानायोत्थितं मुनि साधु वाऽवाप्याऽपरे प्राणिनः समाश्वस्युः। अथवा भावद्वीपः सम्यक्त्वं, तच प्रतिपातित्वादौपशमिकं थायोपशमिकं च सन्दीनो भावद्वीपः । क्षायिकं त्वसन्दीनः । तं द्विविधमप्यवाप्य परीतसंसारत्वात् प्राणिन आश्वसन्ति । अथवा भावद्वीपः सन्दीनः श्रुतज्ञानं, केवलज्ञानमसन्दीनं, तच्चावाप्य प्राणिनोऽवश्यमाश्वसन्त्येव । यदिवा भावद्वीपो धर्मः, यथासन्दीनो द्वीपो भग्नपोतानां बहूनां जन्तूनां शरण्यतया आश्वासहेतुर्भवति, एवमसावपि धर्मस्तीर्थकृत्प्रणीतः कषतापच्छेदतयाऽऽश्वासभूमिर्भवति । तस्य धर्मस्याऽनुष्ठायिनः कीदृशाः सन्तीत्याह- ते अणवखे 'त्यादि-भोगाननभिलाषिणः शेष सुगममेव तथाऽपि लिख्यते, प्राणिनोऽनतिपातयन्तः, उपलक्षणाद शेषमहाव्रतग्रहणमायोज्यम् । 'दइया मेहाविणो'कुशलानुष्ठानप्रवृत्त्वाद् दयिता सर्वलोकानां एवं 'मेधाविनो' मर्यादानुवर्तिनः, 'पण्डिताः' सम्यक्पदार्थतत्त्वज्ञाः समुत्थिता भवन्तीति । ये विपरीतास्ते कीदृशा इत्याह-' एवं तेसिति'-एवमुक्तविधिना तेषामपरिकर्मितमतीनां भगवतो 15॥ १७४ ॥ S ABHARASHRECAS
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy