________________
मुनिना
४ा निषेधनीय
तद्वचनम् ।
परिक्रमणादिकां क्रियां कुर्वाणं तमुद्देश्यैवं ब्रूयाद्-वदेत् । किं १, हे आयुष्मन् ! भो अमण ! अहं संसारार्णवतितीर्घः खलु 'आचारा- निश्चितं तवार्थाय अशनं वा पानं वा खादिम वा स्वादिमं वा तथा वस्त्रं वा पतगृहं वा कम्बलं वा पादपुञ्छनं वा समुदिश्यपत्रदीपिका ६ आश्रित्य, किं कुर्यादिति दर्शयति-प्राणानि भूतानि जीवांश्च सत्वांश्च, एतान्समारम्य-समुद्दिश्य, शेषं सुगम पिण्डविशुद्धितो
ज्ञेयं, क्रीतं प्रामित्यं आच्छिद्यं अनिसृष्टं अम्याहृतं, एवमशनादिकमुद्दिश्य ब्रूयात् , तथा आवसहेति-आवसथं वा युष्मदाश्रयं
समुच्छृणोमि-आदेराराम्यऽपूर्व करोमि। इत्येवं प्राञ्जलि:-अवनतोचमाङ्गः सन् अशनादिना निमत्रयेत् । इत्याद्यामन्त्रणं ज्ञात्वा ॥ १९२॥
बहारम्भसम्भूतं सूत्रार्थविशारदेनाऽदीनमनस्केन प्रतिषेधितव्यमित्याह-'आउसंतो' इत्यादि-आयुष्मन् ! श्रमणः । तं गृहपति समनसं सवयसं अन्यथाभूतं वा प्रत्याचक्षीत । कथमिति चेद दर्शयति-यथा आयुष्मन् भो गृहपते ! न खलु तवैवम्भूतं वचनमहं आद्रिये,नाऽपि तवैतद्वचनं परिजानामि-आसेवनपरिज्ञानेन परिविदधेऽहमित्यर्थः । यस्त्वं मम कृतेऽशनादि प्राण्युपमर्दैन विदधासि, मो आयुष्मन् ! गृहपते । विरतोऽहमेवम्भूतादनुष्ठानात् अकरणतया। तदेवं प्रसह्याऽशनादिसंस्कारप्रतिषेधः प्रति|पादितः, यदि पुनः कश्चिद् विदितसाध्वभिप्रायः प्रच्छन्नमेव विदध्यात् , तदपि कुतश्चिदुपलभ्य प्रतिषेधयेदित्याह
" से भिक्खु परिक्चमिज वा जाव हुरत्या वा कहिंचि विहरमाणं तं भिक्खु उवसंकमित्तु गाहावई आयगयाए पेहाए असणं वा ४ वत्यं वा ४ जाव आहटु चेएइ आवसहं वा समुस्सिणाइ भिक्खू परिघासेठ, तं च भिक्खू जाणिज्जा सहसम्मइयाए परवागरण बन्नेसि वा सुच्चा-अयं खलु गाहावई मम अट्ठाए असणं वा ४ वत्थं ४ वा जाव बावसहं वा समुस्सिणाइ, तं च मिक्खू पडिलेहाए आगमिचा बाणविज्जा अणासेवणाएति बेमि'
SCIENYEKHARA
RAIGNERABHAKAKARERABHA
१९२॥