________________
C%
बाचाराङ्गस्त्रदीपिका ब०२
॥४४॥
C3%ACA
शब्दादिविषयलोकस्य वा विजयो भवति, तथाऽनेनाध्ययनेन प्रतिपाद्यते। अस्योद्देशाधिकारो यथा-तत्र प्रथमोद्देशके-मातापित्रादिस्वजनाभिसङ्गो न कार्यः, द्वितीयोद्देशक-संयमे अदृढत्वं न कार्य, तृतीयोद्देशके-जात्याधुपेतेन मानो न कार्य:, संसारकाचतुर्थे- भोगेऽभिष्वङ्गो न कार्यः, पश्चमे-तु त्यक्तस्वजनादिनापि साधुना संयमदेहप्रतिपालनार्थ लोकनिश्रया विहव्य रणम्लगुपष्ठ तु लोकनिश्रया विहरताऽपि लोके ममत्वं न कार्यम् । अथेदं सूत्रम्
हैणादीनां “जे गुणे से मूलहाणे, जे मूलहाणे से गुणे, इति से गुणट्ठी महया परियावेणं पुणो पुणो बसे पमत्ते- माया मे पिया मे व्याख्यानं, भज्जा मे पुत्ता मे धूआ मे ण्डुसा मे सहिसयणसंगंथसंथुआ मे विवित्तवगरणपरिवट्टणभोयणच्छायणं मे इच्चत्थं गहिए लोए वसे पमत्ते
तदासक्ताअहो य राओ य परितप्पमाणे कालाकालसमुट्ठाई संजोगट्ठी अट्ठालोमी आलुपे सहसाकारे विणिविट्ठचित्ते एत्व सत्थो पुणो पुणो नां संसारे अप्पं च खलु आ इहमेगेसिं माणवाणं तंजहा"--
मापरिभ्रमणम् 'जे गुणे से मूलट्ठाणे 'त्ति- व्याख्या-यो गुणः-शब्दादिविषयरूपः कषायादिको वा स मूलं, यन्मूलं कारणं कषायास्तेषां तिष्ठतीति स्थानं- आश्रयो वर्चते । एवं शब्दादिको यो गुणः, स एव मूल स्थानं- संसारस्य आद्यं कारणम् । एवं वीजाङ्करन्यायेन परस्परतः कार्यकारणभावं सूत्रेणैव दर्शयति-'जे मूलढाणे से गुणे 'त्ति- यदेवं संसारमूलानां कषायानां स्थानमाश्रयः शन्दादिको, गुणोऽप्यसावेवेत्यर्थः । ततः किमित्याह-' इति से गुणट्ठी 'ति इति हेतोर्यमात् शब्दादिगुणपरीत आत्मा कषायमूलस्थाने वर्त्तते । सोऽपि च प्राणी गुणार्थी-गुणप्रयोजनी, अतो गुणाऽप्राप्तौ प्राप्तिविनाशे च आकांक्षाशोकाभ्यां स प्राणी महता परितापेन शारीरमानसादिदुःखेनाभिभूतः सन् पौनःपुन्येन तेषु स्थानेषु वसेत् तिष्ठेत् । ॥ ४ ॥