SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ નમો નમ: ઝી ગુમસુરયે श्रीचन्द्रगच्छीयाचार्यमहेश्वरसूरिपट्टधराजितदेवसरिविरचिता श्रीआचाराङ्गसूत्रदीपिका कामङ्गलादि। वर्द्धमानजिनो जीयाद, भव्यानां वृद्धिदोनिशम् । बुद्धिवृद्धिकरोऽस्माकं भूयात् त्रैलोक्यपाननः॥१॥ श्रीआचारांगसूत्रस्य, बृहृवृत्तिः सविस्तरा। दुर्विगाहाऽल्पवुद्धीनां, क्रियते तेन दीपिका ॥२॥ अत्रेह द्वादशानामंगाना मध्ये प्रथमाझं श्रीआचाराङ्गं, यतो ज्ञानाचारादीनां मोक्षाङ्गभूतानामिह प्ररूपणादाचाराङ्गम् । है तस्य हि द्वौ श्रुतस्कंधौ, प्रथमश्रुतस्कंधे नवाऽध्ययनानि, द्वितीयश्रुतस्कंधे एकोनविंशत्यध्ययनानि ! दर प्रथमश्रुतस्कंधे नवाऽध्ययनात्मके प्रथमं शत्रपरिबाध्ययनं जीवसंयम इत्युच्यते, जीवेषु संयमः जीवसंयमः, यता-जीचो छक्कायपरूवणा
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy