SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ ॥२२५॥ SROCHASHA ADHARDOIE पडिलेहे, चित्तमन्ताई से अभिन्नाय | परिवजिय विहरित्या इय संखाय से महावीरे ॥ ५४॥ अदु थावरा य तसत्ताए तसाय ठिाउ.१ थावरत्ताए । अदुवा सव्वजोणिया सत्ता कम्मुणा कप्पिया पुढो बाला ॥ ५५ ॥ भगवं च एवमन्नेसि सोवहिए हु लुप्पई. बाले। सस्थावरकम्मं च सव्वसो नचा तं पडियाइक्खे पावगं भगवं ॥ ५६ ॥ दुविहं समेच मेहावी किरियमक्खायमऽणेलिसं नाणी | आयाणसोय- | जीवा | मइवायसोयं जोगं च सव्वसो णचा ॥ ५७ ॥ & मिथः परा___ 'पुढविं च 'ति-श्लोकद्वयं, एतानि पृथिव्यादीनि चित्तमन्ति, तदारम्भ परिवर्त्य विहरति स्म, इति क्रियासम्बन्धः । वर्चन्त इति पृथिव्यादयः,पनकशन्देन फुल्लणिः, बीजानि-शल्यादीनि हरितान्यवरादीनि इत्येतानि भूतानि सन्ति-विद्यन्ते इत्येवं प्रत्युपेक्ष्य सूचनम् । सचेतनान्यभिज्ञाय-भगवान्महावीरस्तदारम्भं परिवर्त्य विहृतवान्नित्यर्थः । पृथ्वीकायादीनां जन्तूनां त्रसस्थावरत्वेन भेदमुपदर्य साम्प्रतमेषां परस्परतोऽनुगमनमस्तीति दर्शयति-'अदु थावराय'त्ति अथाऽनन्तरं स्थावरा पृथिव्यप्तेजोवायुवनस्पतयस्ते च सतया द्वीन्द्रियादिषु विपरिणमन्ते, कर्मवशाद गच्छन्ति । चः समुच्चये त्रसजीवाश्च कम्यादयः स्थावरतया पृथ्व्यादित्वेन कर्मनिघ्नाः समुत्पद्यन्ते । अदुव 'ति-अथवा सर्वयोनिकाः सर्वयोनयः उत्पत्तिस्थानानि येषां ते सर्चयोनिकाः सत्त्वाः प्राणिनः स्वकृतकर्मणा पृथक् पृथक कल्पिता:-कथिताः । किम्भूतास्ते', बाला रागद्वेषान्विताः कल्पिता व्यवस्थापिताः। 'भयवं 'ति- भगवान् वर्द्धमानस्वामी एवममन्यत-नातवान्, सह उपधिना वर्चते इति सोपधिकाद्रव्यभावोपधियुक्तः, हुरवधारणे, लुप्यते कर्मणा क्लेशमनुभवत्येव, का, बाल-अज्ञः, यस्मात्सोपधिकः कर्मणा लुप्यते तस्मात्कर्म च सर्वशो ज्ञात्वा तत्कर्म प्रत्याख्यातवान् तदुपादानं च कर्मानुष्ठानं भगवान् वर्द्धमानस्वामी। किच-18॥२२५ ॥ S SACROCHOCOLOCAL
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy