________________
श्री
4444
वाचारागः सत्रदीपिका अ०८
उ.२॥ दानाग्रहणे कुपितैः कृता उपसः सहनीयाः।
॥ १९४॥
ग्राहयिष्यामीत्यभिसन्धायाऽशनादिकं विदध्यात् । स च तदऽपरिभोगे श्रद्धामंगाचादुशताऽग्रहणाच रोषावेशात न्यकारभावनातः प्रद्वेषमुपगतो हननादिकमपि कुर्यादिति दर्शयति-'जे इमे आहच्चेत्यादि '-ये इमे वक्ष्यमाणलक्षणा ग्रन्था अन्यहननादिकाः 'आहच्च'- ' आहृत्य ढौकित्वा तदपरिभोगे 'स्पृशन्ति '-उपतापयन्ति । कथमित्याह-स ईश्वरादिः प्रद्विष्टः सन् हन्ता स्वतोऽपरांश्च हननादौ चोदयति, तद्यथा-हतैनं साधु दण्डादिभिः, क्षुणुत-व्यपादयत, छिन्त हस्तपादादिकं, दहत-अग्न्यादिना, पचत उरुमांसादिकं, आलुम्पत वस्त्रादिकं, विलुम्पत सर्वस्वापहारेण, सहसात्कारयत-आशु पञ्चत्वं नयत, तथा विविध परामृशत-नानापीडाकरणैर्वाधयत । 'ते फासे 'ति-तान्स्पर्शान् दुःखविशेषान् धीरोऽक्षोभ्यः तैः स्पशैंः स्पृष्टः सन् अधिसहेत । 'अदुवा आयारे 'त्यादि-अथवा साधूनामाचारगोचरं आचारानुष्ठानविषयं मूलोत्तरगुणभेदभिन्न आ-k चक्षीत पिण्डनियुक्त्यादिकम् । किं सर्वस्य सर्व कथयेत् ? इति दर्शयति-तकियाण'त्ति--तर्कयित्वा पर्यालोच्य पुरुष, कोऽयं पुरुषः कंच नतोऽभिग्रहितोऽनभिग्रहितो मध्यस्थः प्रकृतिभद्रको वेत्येवमुपयुज्य अणेलिसं-अनीदृशं अनन्यसदृशं स्वपक्षपरपक्षव्युदासेन वेदयेत् । ' अदुवा वय 'त्ति अथवा वाग्गुल्या व्यवस्थितोऽसति सामर्थ्य आत्महितं समाचरेत् । 'गोअर इत्यादि'-गोचरस्य आनुपूर्व्या-उद्गमप्रश्नादिरूपया सम्यक्शुद्धिं प्रत्युपेक्षेत । किम्भूतः १, आत्मगुप्तः-सततोपयुक्तः सन् । नैतन्मयोच्यते, बुबैराचार्यरेतत्प्रवेदितमेतद्वा वक्ष्यमाणमित्याह--
" से समणुन्ने असमणुनस्स ल का जाद नो पाइज्जा नो निमंतिजा नो कुज्जा वेयावडियं परं आढायमाणे त्ति बेमि" 'समणुने' इत्यादि-न केवलं गृहस्थेभ्यः कुशीलेम्यो वाऽकल्प्यमिति कृत्वाऽऽद्वारादिकं न प्रतिगृण्हीयात् । स सम
CASHREE