________________
॥ १९५॥
P
ASSINESSOCh
णादिन
नोज्ञोऽसमनोज्ञाय तत्पूर्वोक्तमशनादिकं न प्रदद्यात् । नापि परं-अत्यर्थमाद्रियमाणोऽशनादिनिमत्रणतोऽन्यथा बा तेषां वैयावृत्य | उ०, २. कुर्यादिति ब्रवीमि । इतिरधिकारसमाप्तौ । किम्भूतस्तर्हि किम्भूताय दद्यादित्याह
| समनोज्ञः “ धम्ममायाणह पवेइयं माहणेण मइमया समणुन्ने समणुनस्स असणं वा जाव कुज्जा वेयावडियं परं आढायमाणे त्ति बेमि ॥" ८-२ साधुरमनो
'धम्ममि 'त्यादि-धर्म-दानधर्म जानीत यूयं, प्रवेदितं-कथितं केन ?, माहनेन-भगवता श्रीवर्द्धमानस्वामिना स्य दान'मतिमता'-केवलिना । किम्भूतं धर्ममित्याह-'समणुन्ने' इत्यादि समनोज्ञ उद्युक्तविहारी साधुः, अपरस्मै समनोज्ञाय निमन्त्रचारित्रवते संविज्ञायैकसमाचारीप्रविष्टायाऽशनादिकं चतुर्विधं वस्त्रादिकं चापि चतुर्दा प्रदद्यात् , तदर्थ च निमन्त्रयेत् , पेशलमन्यद्वा वैयावृत्यमङ्गमर्दनादिकं कुर्यात् । नैतद्विपर्यस्तेभ्यो गृहस्थकुतीर्थिकपार्श्वस्थाऽसंविज्ञाऽसमनोज्ञेभ्यो वेत्येतत्पूर्वोक्तं कुर्यात् । कुर्यादिति। किन्तु समनोज्ञेभ्य एव परमत्यर्थमाद्रियमाणस्तदर्थसीदने परमुत्तप्यमानः सम्यग्वैयावृत्त्यं कुर्यात् । अयं तु विशेषोगृहस्थेभ्यो यावल्लभ्यते तावद् गृह्यते, केवलमकल्पनीयं प्रतिषिध्यते । असमनोज्ञेभ्यस्तु दानग्रहणं प्रति सर्वनिषेध इति । इतिब्रवीमिशन्दौ पूर्ववत् द्वितीयोद्देशकः । उक्तो द्वितीयोद्देशकः, अथ तृतीय आरम्यते । तस्यादिमं सूत्रम्
“मज्झिमेणं वयसावि एगे संबुज्झमाणा समुट्ठिया, सुच्चा मेहावी वयणं पंडियाणं निसामिया समयाए धम्मे आरिएहिं पवेइए, ते अणहिकखमाणा अणइवाएमाणा अपरिग्गहेमाणा नो परिग्गहावंति सव्वावंति च णं लोगसि, निहाय दंद्रं पाणेहिं पावं कम्मं अकुव्वमाणे एस महं अगथे वियाहिए, ओए जुहमस्स खेयन्ने उववाय चवणं च नचा"
'मझिमेण 'मित्यादि-इह त्रीणि वांसि, युवा मध्यमवया वृद्धश्चेति । तत्र मन्यमक्या परिपक्कबुद्धित्वाद् धर्माहः। 50
-45