SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ S* ॥१५७॥टा कर्म विद्यत इत्यका, घातिकाभावाच्च जानाति विशेषतः, पश्यति च सामान्यतः। स चोत्पन्नदिव्यज्ञानो विदितवेद्यः सन् किं कुर्यादित्याह-'पडिलेहाए '-प्रत्युत्प्रेक्ष्य-पर्यालोच्य हृषीकविषयजनितसुखनिःस्पृहतया तां पूजा नाकाङ्केदिति-ना. आश्रवत्यामिलषतीति । किञ्च-' इहागति' मित्यादि-इहास्मिन् मनुष्यलोके व्यवस्थितः सन्नुत्पन्नज्ञानः प्राणिनामागतिं गतिं च गीश्रुतः संसारभ्रमणं तत्कारणं च ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया निराकरोति । तन्निराकरणे च यत्स्यात्तदाह केवलज्ञानी ___" अञ्इ जाईमरणस्स वट्टमग्गं विक्खायरए, सब्वे सरा नियटुंति तक्का जत्थ न विजइ मई तत्थ न गाहिया, ओए अप्पइ. भवेदिति ट्ठाणस्स खेयन्ने, से न दीहे न हस्से न बट्टे न तसे न चउरंसे न परिमंडले न किण्हे न नीले न लोहिए न हालिरे न सुकिल्ले न सूचा। मुरमिगंधे न दुरमिगंधे न तित्ते न कहुए न कसाए न अंबिले न महुरे न कक्खडे न मउए न गरुए न लहुए न उण्हे न निद्धे न लुक्खे न काऊ न रूहे न संगें न इत्थी न पुरिसे न अन्नहा परिने सन्ने उवमा न विजए, अरूवी सत्ता अपयस्स पयं नत्थि " 'अचेह' इत्यादि-अतिक्रामति जातिमरणं तस्य वर्चमार्ग वर्तमानपन्थानं, मार्ग उपादानं कर्मेतियावत् , अत्येति अशेषकर्मक्षयं कुरुते । तत्क्षयाच किंगुणः स्यादित्याह-'विक्खाये 'त्यादि-विविधमनेकप्रकारं प्रधानपुरुषार्थतया आख्यातो व्याख्यातो मोक्षोऽशेषकर्मक्षयलक्षणस्तत्र मोक्षे रतः समाधि प्राप्तः संतिष्ठते । यत्र न शब्दादीनां प्रवृत्तिर्विद्यत इतिदर्शयन्नाह'सोसरा' इत्यादि-सर्वे स्वरा ध्वनयस्तस्मानिवन्ते, शब्दादिविषयेभ्यो निवर्तन्ते इत्यर्थः । 'तक 'ति-तर्को यत्र न विद्यते, सम्भवत्पदार्थविशेषास्तित्वाध्यवसाय ऊहविशेषः तर्कः, स नास्ति । किमिति तत्र तर्काभावः१, मतिस्तत्र न विद्यते, मननं मतिर्मनसो व्यापारः पदार्थचिन्ता, मोधावस्थायां सकलविकल्पातीतत्वात् , न तत्र कर्मसहितस्य गमनं, मतिस्तत्र न |2॥१५७ ॥ A%AMGARCALCAS 4415
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy