SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ RECSIRIKACKS भी रति संग" बाचाराग-1 एत्थंपि जाण' इच्चाइ-च्या एतस्मिन् वायुकाये अपिशब्दात् पृथिव्यादिषु समाश्रितमारम्भ ये कुर्वन्ति, ते उपादीयन्ते- अनाचारे सदीपिका 37 कर्मणा वध्यन्त इत्यर्थः । एतस्मिन् जीवनिकाये वधप्रवृत्ताः शेषनिकायवधजनितेन कर्मणा बध्यन्ते । किमिति !, यतो 31 रमन्ता दान हि एकजीवनिकायविषयारम्भः शेषजीवनिकायोपमईनमन्तरेण कत्तुं शक्यते । अतस्त्वमेवं जानीहि । अनेन श्रोतुः परा-18| जीवाः मर्शः । ततश्चैवमन्वयो लगयितव्यः-पृथिव्याद्यारम्भिणः शेषकायारम्भकर्मणा उपादीयमानान् जानीहि । के शेषकायारम्भ॥४२॥ षट्कायकर्मोपादीयन्ते ?, इत्याह-'जे आयारे'ति-ये अविज्ञातपरमार्था एवंविधाचारे न रमन्ते-न धृतिं कुर्वन्ति, तदधृत्या च जीवविरातदेवोपादीयमानान् जानीहि । ते के ? शाक्यदिगम्बरपार्श्वस्थादयः। किमिति ? यत आह-आरम्भमाणा अपि विनयं-संयम धकाः,सर्ववदन्ति-कथयन्ति । काष्टकविनयनाद् विनयः । किम्भूताश्च ते ?, 'छंदोवणीय'ति-छंदः-स्वाभिप्रायः इच्छामात्रं अना- जीवहिंसालोचितपूर्वापरं विषयाभिलाषो वा, तेन छंदसा उपनीता:-प्रापिता इत्यर्थः । ते किंविधाः?, 'आरंभ'ति-आरम्भसक्ताः, ते किं वर्जको कुर्युः , आरम्भे-सावद्यानुष्ठाने सक्ताः तत्पराः, सङ्गं-सज्यंते येन संसारे जीवाः स सङ्गः-अष्टविधं कर्म विषयसङ्गो वा तं मुनिः । कुर्वन्ति, सङ्गाच पुनरपि संसारः । अथ सङ्गाद् यो निवृत्तस्तदारम्भात् सङ्गो किंविशिष्टो भवतीत्याह “से वसुमं सव्वसमण्णागयपण्णाणेणं अकरणिज्नं पावं कम्मं णो अण्णेसिं, तं परिणाय मेहावी व सर्य छज्जीवनिकायसत्यं समारंभेजा, णेवऽण्णेहिं छज्जीवनिकायसत्थं समारंभावेज्जा, णेवण्णे छज्जीवनिकायसत्यं समारंभंते समणुजाणेजा, जस्सेते छज्जीवनिकायसत्थसमारम्भा परिणाया भवंति से हु मुणी परिण्णायकम्मे ति बेमि ।" सत्तमोदेसः ।। Diln४२ RSSFER KARORSECRE
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy