________________
RECSIRIKACKS
भी रति संग" बाचाराग-1 एत्थंपि जाण' इच्चाइ-च्या एतस्मिन् वायुकाये अपिशब्दात् पृथिव्यादिषु समाश्रितमारम्भ ये कुर्वन्ति, ते उपादीयन्ते- अनाचारे सदीपिका 37 कर्मणा वध्यन्त इत्यर्थः । एतस्मिन् जीवनिकाये वधप्रवृत्ताः शेषनिकायवधजनितेन कर्मणा बध्यन्ते । किमिति !, यतो 31 रमन्ता
दान हि एकजीवनिकायविषयारम्भः शेषजीवनिकायोपमईनमन्तरेण कत्तुं शक्यते । अतस्त्वमेवं जानीहि । अनेन श्रोतुः परा-18| जीवाः
मर्शः । ततश्चैवमन्वयो लगयितव्यः-पृथिव्याद्यारम्भिणः शेषकायारम्भकर्मणा उपादीयमानान् जानीहि । के शेषकायारम्भ॥४२॥
षट्कायकर्मोपादीयन्ते ?, इत्याह-'जे आयारे'ति-ये अविज्ञातपरमार्था एवंविधाचारे न रमन्ते-न धृतिं कुर्वन्ति, तदधृत्या च जीवविरातदेवोपादीयमानान् जानीहि । ते के ? शाक्यदिगम्बरपार्श्वस्थादयः। किमिति ? यत आह-आरम्भमाणा अपि विनयं-संयम धकाः,सर्ववदन्ति-कथयन्ति । काष्टकविनयनाद् विनयः । किम्भूताश्च ते ?, 'छंदोवणीय'ति-छंदः-स्वाभिप्रायः इच्छामात्रं अना- जीवहिंसालोचितपूर्वापरं विषयाभिलाषो वा, तेन छंदसा उपनीता:-प्रापिता इत्यर्थः । ते किंविधाः?, 'आरंभ'ति-आरम्भसक्ताः, ते किं वर्जको कुर्युः , आरम्भे-सावद्यानुष्ठाने सक्ताः तत्पराः, सङ्गं-सज्यंते येन संसारे जीवाः स सङ्गः-अष्टविधं कर्म विषयसङ्गो वा तं
मुनिः । कुर्वन्ति, सङ्गाच पुनरपि संसारः । अथ सङ्गाद् यो निवृत्तस्तदारम्भात् सङ्गो किंविशिष्टो भवतीत्याह
“से वसुमं सव्वसमण्णागयपण्णाणेणं अकरणिज्नं पावं कम्मं णो अण्णेसिं, तं परिणाय मेहावी व सर्य छज्जीवनिकायसत्यं समारंभेजा, णेवऽण्णेहिं छज्जीवनिकायसत्थं समारंभावेज्जा, णेवण्णे छज्जीवनिकायसत्यं समारंभंते समणुजाणेजा, जस्सेते छज्जीवनिकायसत्थसमारम्भा परिणाया भवंति से हु मुणी परिण्णायकम्मे ति बेमि ।" सत्तमोदेसः ।।
Diln४२
RSSFER
KARORSECRE