________________
॥४१॥
वायुकापहिंसायामनेकजीवविनाशो भवति ।
EARCHECHAKASHASHA
एवं व्यवस्थिते सति
“लज्जमाणे पुढो पास अणगारा मोत्ति एगे पक्षयमाणा जमिणं विरूवरूवेहिं सत्थेहिं बाउकम्मसमारंभेण वाउसत्यं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसंति । तत्थ खलु भगवया परिण्णा पवेश्या । इम्मस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाईमरणमोयणाए दुक्खपडिघायहे से सयमेव वाउसत्यं समारभति, अण्णेहि वा वाउसत्थं समारंभावेह, अण्णे वाउसत्थं समारंभंते समणुजाणंति, सं से अहियाप तं से अबोहिए से तं संबुन्झमाणे आयाणीयं समुट्ठाए सोचा भगवओ अणगाराणां अंतिए इह मेगेसिं णायं भवति- एस खलु गंथे एस खलु मोहे एस खलु मारे एस खलु णिरए इश्वत्थं गहिए लोए जमिणं विरूवरूदेहिं सत्येहिं बाउकम्मसमारंभेण वाउसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसंति, से बेमि संति संपाइमा पाणा आहष संपयंति य फरिसं च खलु पुट्ठा एगे संघायमावजंति, जे तत्व संघायमावजंति ते तत्व परियावज्जंति, ते तत्थ उद्दायंति, एत्य सत्वं समारभमाणस्स इथेते आरंभा अपरिण्णाया भवंति, एत्थ सत्थं असमारभमाणस्स इच्छेते आरंभा परिणाया भवंति, तं परिण्णाय मेहावी व सयं पाउसत्वं समारंभेजा, वन्नेहिं वाउसत्थं समारंभावेजा, णेवऽणे वारसत्वं समारंभंते समणुजाणेज्जा, जस्से वाउसत्यसमारंभा परिणाया भवंति, से हु मुणी परिण्णायकम्मेत्ति बेमि" । व्याख्या पूर्ववदिति ।
सम्प्रति पजीवनिकायविषयवधकारिणामपायदर्शनाय तबित्तिकारिणां च सम्पूर्ण निभावदर्शनाय सत्राणि प्रारम्यते
" एबंपि जाणे यादीयमाणा जे बाबारे न रमति बारममाणा विणयं वयंति छंदोषणीया अझोववना बारेमसचा पक
ECIARRHORORSHRECISIS
॥४१॥