SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ C GAON 15 O तदऽध्यात्म, तच्च सुखदुःखादि, तद् यो जानाति-स्वरूपतोऽवगच्छति, स बहिरपि प्राणिगणं वायुकायादिकं जानाति । यथे. उ०७ बाचाराग षोऽपि सुखाभिलापी दुःखाचोद्विजते, यथा मयि दुःखमापतितमतिकटुकमसवैद्यकम्मोदयादशुभफलं स्वानुभवसिद्ध, एवं वायुकापएत्रदीपिका यो वेति, स्वात्मनि सुखं च सद्वद्यकर्मोदयात् शुभफलं, एवं योऽवगच्छति, स खलु अध्यात्मं जानाति । एवं च योऽध्या-18| जीवविराब०१दा त्मवेदी स बहिर्व्यवस्थितवायुकायादिप्राणिगणस्यापि नानाविधोपक्रमजनितं स्वपरसमुत्थं च शरीरमनःसमाश्रयं दुःखं सुखं धनां कृत्वा वा वेति, यस्यैवंविघं विज्ञानं नास्ति, कुतस्तस्य बहिर्व्यवस्थितवायुकायादिषु अपेक्षा । यश्च बहिर्जानाति, सोऽध्यात्म वेति । | जीवितुं ॥४०॥ परात्मवानाच यच्च विधेयं तदाह- 'एयं तुलमन्नेसिमित्यादि-एतां तुलामन्वेषयेत्-गवेषयेदिति । का पुनरसौ तुला, यथा- | नेच्छन्ति | ऽऽत्मानं सर्वथा सुखाभिलाषितया रक्षसि, तथा परमपि रक्ष, कथमिति १ दर्शयति मुनयः। "इह संतिगया दविया गावकखंति जीविडं" 'इह संति 'चि-इह एतस्मिन् दयैकरसे जिनप्रवचने शमनं शांतिरुपशमा, एवंविधां शान्ति गताः शान्तिगताः। 8 शमसंवेदनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणसम्यग्दर्शनज्ञानचरण कलापः शान्तिरुच्यते, निराबाधमोक्षाख्यशान्तिप्राप्तिकारणत्वात् । एवंविधां शान्ति गताः-प्राप्ताः शान्तिगताः, द्रविका नाम रागद्वेषविनिर्मुक्ताः, द्रवः-संयमः कर्मकाठिन्यद्रवकारित्वात् , स विद्यते येषां ते द्रविकाः, नावकांक्षन्ति, किं, 'जीविउं 'ति-प्राणान् धारयितुं, केनोपायेन जीवितुं नाभिकांवन्ति ?, वायुजीवोपमईनेन, शेषजीवनिकायरक्षणं तु प्रागुक्तमेव । समुदायार्थस्त्वयं- इह प्रवचने यः संयमस्तद्व्यव. स्थिता एवोन्मूलितातितुङ्गरागद्वेषद्रुमाः परप्राणिप्राणापहरणे निरभिलाषाः साधवः, नान्ये, एवंविधक्रियावबोधाऽभावात् । ॥४ ॥ OKIEOC4% CA%AR
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy