SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ G उ०४ शीतल विहारि किम्भूताः 'वीरायमानाः' सम्यक् संयमानुष्ठानेनीत्थाय · अविहिंसा' इति-दयालवो भवन्ति सुव्रताच, 'दान्ताः'याचाराङ्ग- दमितेन्द्रिया इत्येवं समुत्थाय पूर्व, पश्चात् 'पश्य'-अवलोकय दीनान् शृगालत्वविहारिणः पूर्वमुत्पतितान् संयमारोहणात् पत्रदीपिका 31 पश्चात्पापोदयात्प्रतिपतन्तः । किमिति दीना भवन्ति ?, यतो 'वसट्टा'-वार्ता विषयकषायैः, तथा कातराः के ते जनाः ? ब०६ लूषका व्रतानां विध्वंसकाः। 'अहमेगेसिं 'ति-एकेषां मनप्रतिज्ञानां सिलोएति- लोक:-श्लाघारूपः पापको भवेद् निन्दा रूपो भवेदित्यर्थः, स्वपरपक्षादऽकीर्तिर्जायते । ‘से समणे विन्भन्ते'-सोऽयं श्रमणो भूत्वा भ्रान्त:-मनः विविधं प्रान्तः ॥१८०॥ विभ्रान्तः श्रमणविभ्रान्तो, वीप्सयात्यन्तं जुगुप्सामाह । किञ्च-पश्यत यूयं कर्मसामर्थ्यम् । 'एगे समन्नागएहि '-एकैः समन्वागतैः उद्युक्तविहारिभिः सह वसन्तोऽप्यसमन्वागता:-शीतलविहारिणः, तथा नममानैः संयमानुष्ठाने विनयवद्भिः सह अनममाना:-निघृणतया सावद्यानुष्ठायिनः, विरतैस्सहाविरतिभूताः, द्रव्यभूतैरद्रव्यभूताः, एवंभूतान् अमिसमेत्यज्ञात्वा किं कर्त्तव्यम् १ । पंडिए'- पण्डितो बुद्धिमान् ' मेधावी'- मर्यादाधिष्ठितः, 'निडियढे "ति-निष्ठितार्थो विषयपरा मुखः 'वीरः' कर्मविदारणसमर्थः, एवंभृत्वा 'आगमेन'-सर्वज्ञप्रणीतोपदेशानुसारेण 'सदा'-सर्वकालं पराकामयेरिति । इति अधिकारसमाप्तौ ब्रवीमि पूर्ववत् । इति धूताध्ययनस्य चतुर्थोदेशकः समाप्तः ॥ अथोक्तः चतुर्थोद्देशकः, साम्प्रतं पश्चमोद्देशकः प्रारभ्यते, तस्यादिमं सूत्रम्-.. " से गिहेसु वा गिहतरेसु वा गामेसु वा गामंतरेसु वा नगरेसु वा नगरंतरेसु वा जणवयेसु वा जणवयंतरेसु वा गामनयरंतरे वा गामजणवयंतरे वा संतेगइया जणा लसगा भवंति अदुवा फासा फुसंति फासे पुढे वीरो अहियासए, ओए समियदसणे, दर्य CARRC ACCOCCASH स्वरूपसूचनम्। ॥१८॥ AS
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy