SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ ॥१७९ ॥ उपेक्ष्यते- उपेक्षां विधत्ते । णं वाक्यालंकारे । 'अणाणाए'- अनाजया-तीर्थकरानुपदेशेन स्वेच्छया प्रवृत्ति दर्शयति-एप उ०४ अनन्तरोक्तोऽधम्मर्थीि प्राणिहन्ता घातयिता घ्नतोऽनुमन्ता धम्मोंपेक्षक इति । विषण्णः कामभोगेषु विविधं तदतीति वितो- पूर्व सम्यहिंसकः संयमे वा प्रतिकूलो वितर्द इत्येवरूपस्त्वमेष व्याख्यात इत्यतोऽहं ब्रवीमि-त्वं मेधावी धर्म जानीयाः, एतच वक्ष्य गुत्थाय माणमहं ब्रवीमीत्यत आह पश्चाद् “किमणेण भो| जणेण करिस्सामित्ति मन्नमाणे एवं एगे वइत्ता मायरं पियरं हिचा नायओ य परिग्गहं वीरायमाणा I भग्नपरिसमुट्ठाए अविहिंसा सुव्वया दंता पस्स दीणे उप्पइए पडिवयमाणे वसट्टा कायरा जणा लूसगा भवंति, अहमेगेसि सिलोए पावए णामान् भवइ, से समणो भवित्ता विभंते २ पासहेगे, समन्नागएहिं सह असमन्नागए नममाणेहिं अनममाणे बिरएहिं अविरए दविएहिं दृष्ट्वा सुअदविए अभिसमिच्चा पंडिए मेहावी निट्ठियढे वीरे आगमेणं सया परिक्वमिजासित्ति बेमि ॥" ६-४ साधुना 'किमणेण 'इत्यादि-केचन संयमं प्रतिपद्य पुनरेव प्राण्युपमईका भवन्ति । कथं ? उत्थाय, भोरित्यामन्त्रणे, किमनेन संयममार्ग जनेन मात्रादिना स्वार्थपरेण परमार्थतोऽनर्थरूपेण करिष्यामीति, न ममायमलं कार्याय अनेन किमतोऽहं करिष्ये । यदिवा पराक्रमि प्रविव्रजिषुः केनचिदऽभिहितः-किमनया सिकताकवलसन्निभया प्रव्रज्यया करिष्यति भवान् ?, अदृष्टवशायातं त्वं भोजना तव्यम् । दिकं सुंक्ष्व इत्यभिहितो विरागमापन्नो ब्रवीति-किमहमनेन भोजनादिना करिष्ये ? भुक्तमेनकशः संसारे पर्यटता, तथापि तृप्ति भूत् , किमिदानीमनेन जन्मना भविष्यत्येवं मन्यमाना एके विदितसंसारस्वभावा उदित्वाऽप्येवं, ततो 'मातरं 'जननीं 'पितरं '-जनयितारं 'हित्वा'-त्यक्त्वा · जातयः' पूर्वापरसम्बधिनः स्वजनास्तान् ‘परिग्रहो'-धनधान्यादिस्त, 2॥१७९ ॥
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy