________________
ॐ
मन्दानां गु,दिना शिक्षा देयेति ।
| तद्धर्माणां च यत्स्यात् तदाह- 'बालवयणिज्ज 'ति- हुर्यस्मादथें सम्यगनुष्ठानाद् दुनि:क्रान्ताः, तस्माद् बालानामपि । आचारा
प्राकृतपुरुषाणामपि वचनीया गर्हणीयास्ते नराः, किश्च-पुणोरत्ति-पौनःपुन्येनाऽरघट्टघटीन्यायेन जातिरेकेन्द्रियादिका तां रत्रदीपिका
प्रकल्पयन्ति । किम्भूतास्ते ? अहः- अधः संयमस्थानेषु संभवन्तो-वर्तमाना अविद्यया वाऽधो वर्तमानाः सन्तो विद्वांसो अ०६
वयमित्येवं मन्यमाना आत्मानं लघुतया व्युत्कपयेयुरात्मनः श्लाघां कुर्वते । 'उदासीणे 'ति उदासीनान्- मध्यस्थान् परुषं
वदन्ति । पलियमिति-पलियं- अनुष्ठानं तेन पूर्वाचरितेनानुष्ठानेन तृणाहारादिना प्रकथयेत्- एवम्भूतस्त्वं, अथवा कुण्ट॥१७८॥ मुण्टादिभिर्गुणैर्मुखविकारादिभिर्वा प्रकथयेत् , किम्भूतः १, 'अतहेहिं'- अतथ्यैरविद्यमानैरित्युपसंहरन्नाह- 'मेहावी 'त्यादि
तं वाच्यमवाच्यं वा धर्म च श्रुतचारित्राख्यं मेधावी- मर्यादाव्यवस्थितो जानीयात् । सोऽसम्यवादप्रवृत्तो बालो यथा गुर्वादिनाऽनुशास्यते तथा दर्शयति
अहमही तुमंसि नाम बाले आरंभट्ठी अणुवयमाणे हण पाणे घायमाणे हणओ यावि समणुजाणमाणे, घोरे धम्मे उदीरिए उवेहइ णं अणाणाए, एस विसन्ने वियदे वियाहिएत्ति बेमि"
अहमट्ठी 'त्यादि-अधर्मेण अर्थी अधर्मार्थी, यतो नाम त्वमेवम्भूतोऽतोऽनुशास्यते । कुतोऽधर्मार्थी ?, 'बालः'४ अज्ञः, कुतो बालो ? यतोऽधर्मार्थी आरम्भार्थी वा सावद्यारम्भप्रवृतः, कुतः १, आरम्भार्थी सन् प्राण्युपमर्दवादाननुवदन्नैतद् है षे, जहि प्राणिनोऽपरैरेवं घातयन् घ्नतश्चापि समनुजानासि । किश्चैवं ब्रवीषि त्वं, तद्यथा- 'घोरे धम्मे 'त्ति-घोरो-भया
नको धर्मः सर्वाश्रवनिरोधाद् दुरनुचरः उत्प्राबल्येनेरितः कथितः तीर्थकरादिभिरित्येवमध्यवसायी भवांस्तमऽनुष्ठानत
AAR
OCARPEECRICA
P॥ १७८॥