SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ ॥१९७॥ पीडितोऽपि किं कुर्यादित्याह "ओए दयं दया, जे संनिहाणसत्यस्स खेयने से मिक्खू कालमे बलने मायने खणने विषयने समयने परिग्गहं अममाय8|माणे कालेणुहाइ अपडिने दुहओ छिचा नियाई" ओए. दय' मित्यादि-ओज एको रागादिरहितः संन् श्वत्पिपासादिपरीपहे दयामेव दयते-कृपां पालयति । का पुनर्दयां पालयतीत्याह-'जे संनिहाणे 'त्यादि-यो हि लघुकर्मा, सम्यक निधीयते नारकादिगतिषु येन तत्सबिधान| कर्म, तस्य स्वरूपनिरुपकं शास्त्रं, तस्य खेदलो-निपुणः, सो भिक्षुः कालजः-उचितावसरज्ञः । एतानि सूत्राणि लोकविजयपश्चमोदेशकव्याख्यानुसारेण ज्ञातव्यानि । यथा बलजः मात्रजःक्षणः विनयज्ञः समयज्ञः। परिग्रहममत्वेन अचरन् कालेनोत्थायी अप्रतिज्ञः उभयत छेचा, स चैवम्भूतः संयमानुष्ठाने निश्चयेन याति निर्यातीति । तस्य संयमानुष्ठाने परिव्रजतो यत्स्याचदाह-- ___ मिक्खं सीयफासपरिवेवमाणगायं उवसंकमित्ता गाहावई व्या-आउसंतो समणा! नो खलु ते गामधम्मा उन्याहति । बाउसंतो गाहावई ! नो खलु मम गामधम्मा उब्वाइंति, सीयफासं च नो खलु अहं संचाएमि अहियासित्तए, नो खलु मे कप्पड़ अगणिकायं उचालित्तए वा पज्जालित्तए वा, कार्य आयाविचए वा पयावित्तए वा, अग्नेसि वा वयणाओ, सिया स एवं वयंतस्स परो अगणिकार्य जालित्ता पजालिचा कायं मायाविज वा, पयाविन वा, तं मिक्ख पडिलेहाए आगमिचा बाणविजा बणासेवणाए ति बेमि" ॥८-३॥ क्षुत्पिपासादिपरीपहेऽपि दयादिगुणवान् साधुरिति । * १९७॥
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy