________________
बाचाराग शादीपिका
पश्यकस्य नास्त्युपापिरिति।
१०६॥
SHAHRUKSHIK
सस्थस्स पलियंतकरस्स, आयाणं निसिद्धा सगडम्भि, किमथि ओवाहि पासगस्स न विजइ !, नस्थित्ति बेमि ॥ सीउसणिज्ज सम्मत्त ।। ___'जे कोहदंसी'त्यादि- यो हि क्रोधं स्वरूपतो वेति, अनर्थपरित्यागरूपत्वाद् ज्ञानस्य, परिहरति च, स मानमपि परिहरति, यः क्रोधं पश्यति स मानमपि पश्यति, एवं सर्वत्राप्यायोज्यं यावत्स दुःखदर्शीति, सुगमत्वान्न वित्रियते । साम्प्रतं क्रोधादेः साक्षानिवर्तनमाह-'से मेहावी 'त्ति-स मेधावी अभिनिवर्चयेत्, किं तत् ? क्रोधं यावद् दुक्खं स्वमनीषिकापरिहारार्थमाह-' एवं पासगस्स' इत्यादि-एतदनन्तरोक्तमुद्देशादेरारम्य पश्यकस्य-तीर्थकृतो दर्शनमभिप्रायः । किम्भूतस्य ? उपरतशस्त्रस्य पर्यन्तकृतः । पुनरपि किम्भूतोऽसौ १, 'आयाणं 'ति-आदानं-कर्मणामुपादानं निषेध्य पूर्वस्वकृतकर्मभिदऽसाविति । किं चास्य भवतीत्याह- 'किमत्थी 'त्यादि-पश्यकस्य-केवलिनः ' उपाधिः '-द्रव्यतो हिरण्यादि, भावतोऽष्टविधं कर्म स उपाधिः, किमस्ति ? आहोश्चिन्न विद्यते !, 'नत्थि 'त्ति- नास्तीत्येतदऽहं ब्रवीमि, सुधर्मस्वामी जम्बूस्वामिनं कथयति,-यन्मया भगवदन्तिकेऽश्रावि न पुनः स्वमत्या । इतिश्रीचन्द्रगच्छाम्भोजदिनमणीनां श्रीमहेश्वरसरिसर्वशिरोमणीनां पट्टे श्रीअजितदेवसरिविरचितायां दीपिकायां श्रीमदाचाराङ्गशीतोष्णीयाध्ययनं तृतीयं समाप्तम् ॥
अथ चतुर्थ सम्यक्त्वाध्ययनं प्रारम्यते । तत्रायमभिसम्बन्धः । अनन्तराध्ययनत्रयेण सप्तपदार्थात्मकं तत्त्वमभिहितम् । तत्वार्थश्रद्धानं च सम्यक्त्वमुच्यते, तदत्र प्रतिपाद्यते । अस्योद्देशाः चत्वारः। प्रथमोद्देशके सम्यगदर्शनं १, द्वितीये सम्यग्ज्ञानं २ तृतीये अज्ञानतपोव्युदासेन सम्यक्त्वस्वरूपः ३ चतुर्थे तु सम्यचारित्रम् । तदस्य सूत्रम्
से बेमि जे य अतीता जे य पडुप्पना जे य आगमिस्सा अरहंता भगवंतो ते सम्वे एवमाइक्खन्ति एवं भासंति एवं पण्ण-R
१०६॥