________________
२४९ ॥
नालं - असमर्थाः, न च ते शरणाय भवन्ति, त्वमपि तेषां मृत्युमुखपतितानां न त्राणाय न शरणायेति भावार्थ: । तत्रापत्तरणसमर्थं त्राणं यथा महाश्रोतो मिरुद्यमानः सुकर्णधाराधिष्ठितं पुत्रमासाद्यापत्तरतीति, शरणं पुनर्यदवष्टम्भाभिर्मयैः स्थीयते तदुच्यते, तत्पुनर्दुर्ग पर्वतः पुरुषो वेति । उक्तं च- जन्मजरामरणमयैरभिद्रुते व्याधिवेदनाग्रस्ते । जिनवरवचनादन्यत्र नास्ति शरणं कचिल्लोके ॥ १ ॥ स तु तस्यामवस्थायां किम्भूतो भवतीत्याह-' से ण इस्साए 'त्ति-स जराजीर्णविग्रहो न हास्याय भवति, न च क्रीडाये, नापि रत्यै, न विभूषायै, एभिर्दास्यादिप्रकारैरसौ योग्यो न भवतीत्यर्थः । गतमप्रशस्तं मूलस्थानं, साम्प्रतं प्रशस्तमुच्यते
"इथेवं समुट्ठिए अहोविहाराए अंतरं च खलु इमं सपेद्दाए धीरे मुहुत्तमवि णो पमायए वओ अचेति जोब्वर्ण व " 'अहो विराए' ति - विहरणं बिहारः, अहो इत्याश्रयें, आश्चर्यभूतो विहारो अहोविहारो - यथोक्तं संयमानुष्ठानं, तसै अहो - विहारायोत्थितः सन् क्षणमपि नो प्रमादयेत् इत्युत्तरेण सम्बन्धः । किश्च - 'अंतरं 'ति - अन्तरमवसरं तच्चार्यक्षेत्र सुकुलोत्पचिबोधिविरत्यादिकं चः समुच्चये, खलुरवधारणे, 'इमं'ति इदं प्रत्यक्षलक्षणं आर्यक्षेत्रादिकं अवसंप्रेक्ष्य पर्यालोच्य धीरः सन् मुहूर्तमध्येकं नो प्रमादयेत् न प्रमादवश्यं भूयादिति । किमर्थं १ नो प्रमादेयदित्याह - ' वयो अच्चेइचि' - वयोऽत्येति, वयः कुमारादिकं अत्येति - अतीव एति याति । अन्यच्च यौवनमत्येति- अविक्रामति जीवितमप्येति तदपि त्वरितं याति । तदेवं मत्वा अहोविहारायोत्थानं श्रेयः । संसाराभिलाषिणोऽसंयमजीवितं बहुमन्यन्ते, ते किम्भूता भवन्तीत्याह
" इह जीविए जे पमचा, से हंवा डेचा भेचा पिता विलुपिचा उदविचा उच्चासहत्ता अकढं करिस्सामिति यण्णमाणे जेहिं वा
संयमस्थितेन
प्रमादो न
कार्य इति
सूचनम् ।
॥ ४९ ॥