________________
१५१॥
उ०५
CASSAGARANAS
छपस्थस्य सतः, तद्वस्तु सम्यग्वा स्यात् १ असम्यग् वा!, तस्य तदऽसम्यगेवोत्प्रेक्षया- असम्यगपर्यालोचनया यद् यथा शंकयेत्तत्तथैव समापद्यतेति वचनादिति । ६ । 'उवेहमाणे' इत्यादि-आगमपरिकर्मितमतित्वाद् यथावस्थितपदार्थस्व. अबोचे भावदर्शितया सम्यगसम्यगिति चोत्प्रेक्षमाणः पर्यालोचन्नपरमनुत्प्रेक्षमाणं गतानुगतिकन्यायानुसारिणं शङ्कयाऽपधावन्तं ६ बालभावा
याद्, यथोत्प्रेक्षस्व- पर्यालोचय, सम्यग्भावेन माध्यस्थ्यमवलम्ब्य किमेतदर्हदुक्तं जीवादितत्त्वं घटामियति आहोश्चिन्नेत्य- नुष्ठानं नाक्षिणी निमील्य चिन्तयेति भावः। 'इच्चेवं तत्थ संधी'- इत्येवं पूर्वोक्तप्रकारेण तत्र तस्मिन् संयमे सन्धिः- कर्मसन्ततिरूपो चरणीयम्। झोषित:-क्षपितो भवति, यदि संयमे सम्यग्भावे वोत्प्रेक्षणं स्यात् नान्यथेति । सम्यगुत्प्रेक्षमाणस्य यत्स्यात्तदाह-'से उद्वियसात्ति'-से- तस्य सम्यगुत्थितस्य निःशङ्कस्य गुरोराज्ञायां स्थितस्य या गतिर्भवति- या पदवी भवति तां सम्यगनुपश्यत ग्यम् । तद्यथा- विश्वलाध्यता, ज्ञानदर्शनचारित्रेषु स्थैर्य, श्रुतज्ञानसम्पूर्णता स्यादिति । तदभावे लोकनिन्दनीयत्वं संयमात् स्खलनात्मकत्वमादिकं, तां च पश्यत । यदि नामानुपस्थितस्य विरूपा मतिर्भवति, ततः किमित्याह- 'एत्थवि बाले 'ति- अत्रापि- असंयमे बालमावरूपे इतरजनाचरिते आत्मानं सकलकल्याणास्पदं नोपदर्शयेत् , बालानुष्ठान विधायी मा भूदिति । अथवा बालाः शाक्यादयः तद्भावितो चालभावमाचरति वक्ति च-नित्यत्वादमूर्चत्वाच्चात्मनः प्राणातिपात एव नास्ति, आकाशस्येव, न हि वृक्षादिच्छेदे दाहे वाऽऽकाशस्य मिदा प्लोषो वा स्यात् , एवमात्मनोऽपि, इत्याद्यध्यवसायात् तद्घननादौ प्रवृत्तस्य तत्प्रतिषेधार्थमाह"तुमति नाम सब व हतब्बति मनसि, तुमंसि नाम सवेव बं अब्बावेयम्बंति मनसि, तुमंसि नाम सचेव जं परिया
॥ १५॥