SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ इन्तव्य ARCAN श्री दा वेयध्वंति मनसि, एवं जं परिचित्तम्बंति मनसि, जं सरवेयब्वंति मनसि, अंजू चेयपडिबुद्धजीवी, तम्हा न हंता नवि पायए अणुबाचारा- II संवेयणमप्पाणेणं जं हतब्वं नाभिपत्थए " ॥ स्त्रदीपिका 'तुमंसि नामे 'त्यादि-योऽयं हन्तव्यत्वेन भवताऽध्यवसितः, स त्वमेव, नामशब्दः सम्भावनायां, यथा भवान् शिरःब.५] पाणिपादपार्श्वपृष्ठोरूदरखान् एवमसावपि, यं हन्तव्यमिति मन्यसे । यथा भवतो हननोद्यतं दृष्ट्वा दुःखमुत्पद्यते, एवमन्येषा| मपि, तदुःखापादनाच पापानुसङ्गः। इदमुक्तं भवति-नात्रान्तरात्मनः आकाशदेश्यस्य व्यापादनेन हिंसा,-अपि तु ॥१५२॥ शरीरात्मनः, तस्य हि यत्र कचित् स्वाधारं शरीरमेतत् वरं वल्लभ, तद्वियोजीकरणमेव हिंसेति । न च संसारस्थस्य सर्वथा अमूर्तत्वावाप्तिः, येनाकाशस्येव विकारो न स्यात् । सर्वत्रैव च प्राण्युपमईचिकीर्षायामात्मतुल्यता मावयितव्येत्येतदुत्तरसूत्रदर्शयितुमाह- त्वमपि नाम स एव, यं प्रेषणादिना आज्ञापयितव्यमिति मन्यसे । तथा त्वमपि नाम स एव, यं परिताप- यितव्यमिति मन्यसे । एवं पं परिगृहीतव्यमिति मन्यसे, यमपद्रावयितव्यमिति मन्यसे, असौ त्वमेव । यथा भवतोऽनिष्टापादनेन दुःखमुत्पद्यते, एवमन्यस्यापीत्यर्थः। यदिवा यं कायं हन्तव्यादितयाऽभ्यवस्यसि तत्रानेकशो भवतोऽपि भावात् त्वमेवमसौ । एवं मृषावादादावप्यायोज्यम् । यदि नाम हन्तव्यघातकयोरुक्तक्रमेणैक्य, ततः किमित्याह- 'अंजू चेय 'त्तिऋजुः-प्रज्ञा प्रगुणो वा साधुः, च शब्दोऽवधारणार्थे, एतस्य हन्तव्यघातकैकत्वस्य प्रतिबोधस्तेन जीवितुं शीलमस्येति प्रतिबुद्धजीवी, साधुरेवैतत्परिज्ञानेन जीवति नापर इति । यदि नामैवं ततः किमित्याह- 'तमाद् हन्यमानस्यात्मन इव महदुःखमुत्पद्यते, तसादात्मौपम्यादन्येषां जन्तूनां न हन्ता स्यात्, नापीतयेत्, न च प्रतोऽनुमन्येत । किन- 'अणु ABHISHESHUKRS घातकयोरेकत्वं कुचा हिं सादि दोषा दूरीकरणीया इति । W १५२॥
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy