SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ 545 ॥१५९ ॥ का बानी विशेषः संभाव्यते, येनासौ व्यपदिश्यतेति । इति श्रीचन्द्रगच्छाम्भोजदिनमणीनां श्रीमहेश्वरसूरिसूरिशिरोमणीनां पढे श्रीअ-16 उ०१ जितदेवसूरिविरचितायां दीपिकायां श्रीआचाराने पञ्चमाध्ययनं समाप्तम् ॥ विशिष्ट___अथोक्तं पश्चमाध्ययनं, साम्प्रतं षष्ठमारम्यते । अस्य चायममिसम्बन्धः । इहानन्तराध्ययने लोकसारभूतोऽपि संयमो मोक्षश्च प्रतिपादितः। स च निस्सङ्गताव्यतिरेकेण कर्मधुननमन्तरेण च न भवतीत्यतस्तत्प्रतिपादनार्थमिदमुपक्रम्यते । धर्मोपदेशं | तस्यादिमं सूत्रम् ददातीति । "ओबुज्झमाणे इह माणवेसु आघाइ से नरे, जस्स इमाओ जाईओ सव्वओ सुपडिलेहियाओ भवंति, आघाइ से नाणमणेलिस, से किट्टइ तेसिं समुट्ठियाणं निक्खित्तदंडाणं समाहियाणं पन्नाणमंताणं इह मुत्तिमगं, एवं प्पेगे महावीरा विपरिक्कमंति, पासह एगे अवसीयमाणे अणत्तपन्ने से बेमि, से जहावि (सेवि ) कुंमे हरए विणि विट्ठचित्ते पच्छन्नपलासे उम्मग्गं से नो लहइ भंजगा इव संनिवेसं नो चयंति एवं एगे अणेगरूवेहिं कुलेहिं जाया रूवेहिं सत्ता कलुणं थणंति नियाणओ ते न लभंति मुक्खं, अह पास तेहिं कुलेहिं आयचाए जाया। गंडी अहवा कोढी, रायंसी अवमारियं । काणियं झिम्मियं चेव, कुणियं खुजियं तहा ॥१४॥ उदरिं च पास मूयं च, सूणीयं च गिलासणिं । वेवई पीढसप्पि च सिलिवयं महुमेह किं ॥१५॥ सोलस एए रोगा, अक्खाया अणु|.पुव्वसो अह गं फुसंति आयंका, फासा य असमंजसा ॥१६॥ मरणं तेसिं संपेहाए उववायं चवणं च नच्चा परियागं च संपेहाए" 'ओबुज्झमाणे 'त्यादि-अवबुध्यमानो-अनावारकज्ञानसभावाद् इहे 'ति मनुष्यलोके मानवेषु धर्ममाख्याति स नरो भवोपग्राहिकर्मसद्भावाद् मनुष्यभावव्यवस्थितः सन् कृतार्थोऽपि सवहिताय धर्ममाख्याति-धर्म कथयति । किं तीर्थ-15॥१५९ ॥
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy