SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ॥५७॥ अथ तृतीय आरम्यते, अस्मिन्नुदेशके कषायोत्पत्तिमूलममिमानो न कार्यः। तच्चाऽनन्तरोक्तम्-'जहेत्व असले'ति- तृतीयोदेशकुशलो-निपुणः सन् तस्मिन्नुच्चैर्गोत्राभिधाने यथाऽऽत्मानं नोपलिम्पयेस्तथा त्वं विदध्याः। किं मत्वा ? इत्यतस्तदमिधीयते-12 | के मदातचेदं सूत्रम् । | मावकरण" से असई उच्चागोए, असई नीआगोए, नो हीणे, नो अइरित्ते, नोभीहए, इय संखाय को गोयाबाई को माणाबाई , कंसि कारण BI या एगे गिज्झा, तम्हा नो हरिसे नो कुप्पे, भूएहिं जाण पडिलेह सायं" सूचनम् । से असई उच्चागोए 'ति-व्या०-स इति संसार्यात्मा 'असई 'ति-असकृद्-अनेकशः उच्चर्गोत्रे पूजाहें उत्पन्ना, तथैवासकुन्नीचैर्गोत्रे सर्वलोकगर्हिते वारंवारमुत्पन्नः, नीचैर्गोत्रत्वादनन्तं कालं तिर्यक्ष्वास्ते । तयोरुच्चावचगोत्रयोर्वन्धाभ्यवसायस्थानानि तुल्यानि, 'णो हीणे 'ति-यावन्त्युच्चैर्गोत्रे बन्धाध्यवसायस्थानानि, तावन्ति नीचैर्गोत्रेऽपि विज्ञेयानीत्यर्थः। अतः कारणाजीवो न हीनो नाऽपि अतिरिक्तः। एवं कर्मवशादुत्पद्यते जन्तुः। अतो पलरूपलाभादिमदस्थानानां चाऽसमंज| सतामवगम्य किं कर्तव्यमित्याह,-'णो पीहइ 'चि जात्यादीनां मदस्थानानामन्यतममपि नोऽभिलवेदपि, इत्युच्चावचेषु स्थानेषु निरन्तरमुत्पन्नः प्राणी । ततः किमित्याह 'इय संखाइ 'ति-इत्येतत्पूर्वोक्तनीत्या उच्चावच्चस्थानादिकं परिसंख्याय ज्ञात्वा को गोत्रवादी भवेत् , यथा ममोच्चैर्गोत्रं सर्वलोकमाननीयं नापरस्येत्येवं वादी को बुद्धिमान् भवेत् , तथाहिमयाऽन्यैश्च सर्वाण्यपि स्थानान्यनेकशः प्राप्तपूर्वाणि । तत उच्चैर्गोत्रनिमिचं मानवादी को मवेत्र कचित् । किश-कंसि | का एगे मिजोति-एबमनेकशोऽनेकस्मिन् स्थाने समुत्पबे सति तन्मध्ये रामादिविरहादेकः कस्मिन्स्थाने 'मिजो चि-गृदि PLA C+C+960
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy