SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ॥ ९३ ॥ दपनोदाय किं कर्त्तव्यम् १"सचं संविदं कुव्वा, एत्थोवरए मेहावी सम्बं पावं कम्मं झोसइ " ' सच्चं ' इत्यादि - सद्द्भ्यो हितः सत्यः- संयमः, सम्यग् धृतिः - सन्तोषः संधृतिः, तत्र संयमे संधृतिं कुरु त्वं, 'एत्थोare 'चि - अत्रास्मिन् संयमे रतो व्यवस्थितो मेधावी तत्रज्ञो हि सर्व्वं पापं कर्म्मबन्धकारणं झोषयति- क्षयं नयति तात्पर्यमिति । उक्तोऽप्रमादः, तद्विपरीतः प्रमादः, प्रमत्तो किंगुणो १ भवतीत्याह - " अणेगचित्ते खलु अयं पुरिसे से केयणं अरिहए पूरिचए, से अन्नवहाए अण्णपरियावाए अण्णपरिग्गद्दाए जणवयवहाए जणवयपरियावाए जणवयपरिग्गद्दाए " ' अणेग ' इत्यादि - अनेकानि बहुप्रकाराणि चित्तानि कृषिवाणिज्यादीनि यस्यासावनेकचित्तः, खलुखधारणे, संसारसुखाभिलाषी जन्तुरनेकचित्त एव भवति । अयं पुरिसे 'चि - अयं प्रत्यक्षगोचरपुरुषः संसारी जन्तुः । यश्वानेकचिचो भवति स किं ? कुर्यादित्याह-' से केयणं 'वि- स केतनं द्रव्यभावाभ्यां तत्र द्रव्यकेतनं चालिन्यादि समुद्रो वा, भावकेतनंलोभेच्छा, तदसावनेकचित्तः केनाप्यभृतपूर्व पूरयितुमईति, अभृतपूरणे योग्यः स्यादित्याह स किं कुर्यात् १ - ' अन्नवहाए ' चि- सोऽन्यवधाय-अन्यपरितापनाय अन्यपरिग्रहायेति सुगमं, अन्येषां वचो तस्मै, एवं सर्वत्र योज्यम् । जनपदे भवा जानपदाः लोकाः राजादयस्तद्बधाय । तथा जनपदानां लोकानां परिवादाय चौरोऽयं पिशुनो वा इत्येवं मर्मोद्घट्टनाय, तथा जनपदानां मगधादीनां परिग्रहाय प्रभवति। किं ये लोभप्रवृचा वघादिकाः क्रियाः कुर्वन्ति, ते तथाभूता एवासते १, उवान्य प्रमतो - न्यवधप रितापनपरिग्रहाय भवति । ॥ ९३ ॥
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy