________________
सांप्रत सनिधिप्रतिषेधं कुर्वन्नाह-'बहुंपि लर्द्ध' इत्यादि-बह्वपि लब्धं 'न निहेति न स्थापयेत् न सनिधिं कुर्यात् । संयमोपकयाचाराङ्ग रणातिरिक्तं वस्त्रपात्रादिकं न विभृयादित्याह-परिग्रहादात्मानमपकत्-संयमोपकरणे मूछों न कुर्यात् , यदिह परिगृहीतं त्रदीपिका ६ कर्मवन्धाय भवति । संयमोपकरणमिति मूर्छया परिग्रहो भवति यत्तु कर्मनिर्जराथं धर्मोपकरणं प्रभवति तत् परिग्रह एव अ०२ न भवतीति । आह च
___अन्नहा णं पासए परिहरिज्जा, एस मग्गे आयरिएहिं पवेइए, जहित्य कुसले नोवलिपिज्जासित्ति बेमि" ॥७२॥
'अन्नहा' इत्यादि अन्यथा- अन्येन प्रकारेण पश्यकः सन् परिग्रहं परिहरेत् । यथा हि गृहस्थाः सुखसाधनाय परिग्रह पश्यन्ति, न तथा साधुः । तथाहि-अयमस्याशयः- आचार्यसत्कमिदमुपकरणं न ममेत्यभिप्रायवान् साधुर्वर्तते । परिग्रहाऽऽग्रहयोगोऽत्र निषेध्यो, न धर्मोपकरणं । तेन विना संसारार्णवपारागमनादिति । अत्र च पोटिकैः सह महान् विवादोऽस्तीत्यतो विवक्षितमर्थ तीर्थकराभिप्रायेणापि सिसाधयिषुराह- 'एस मग्गे 'ति-धर्मोपकरणं न परिग्रह इत्येष:- अनन्तरोक्तो मार्गः, आर्यैः तीर्थकरैः प्रवेदितः कथितः। इह तु स्वशास्त्रगौरवमुत्पादनार्थमार्यैः प्रवेदित इत्युक्तं, ततश्चार्यप्रवेदितमार्गे प्रयनवता भाव्यमित्याह- 'जहत्थ' इत्यादि- यथाऽत्रार्यप्रवेदिते मार्गे पापेन कर्मणात्मानं नोपलिम्पयेव, सतां चायं पन्था, यदुत-यत्स्वयं प्रतिज्ञातं तदन्त्योच्छ्वासं यावद्विधेयमिति । अधिकारसमाप्त्यर्थ इतिशब्दो, ब्रवीमि-सोऽहं वच्मि, येन मया भगवत्सेवां कुर्वताऽश्रावीति । परिग्रहादात्मानमपसर्पयेदित्युक्तं, तच्च कामोच्छित्रिं विना न भवतीत्याह
“कामा दुरतिकमा, जीवियं दुप्पडिवूहगं, कामकामी खलु अयं पुरिसे से सोयइ जूरइ तिप्पा परितप्पइ"
उ०-५ धर्मोपकरणं परीग्रहो न | भवतीति
सूचक सूत्रम् ।
ECRUSALESEAR
P
॥७२॥