________________
बृहत्श्रद्धावान् । स किंभृतो भवतीति । प्राह-'अट्ठमेयं तु पहाए'ति-अतिः शारीरमानसी पीडा, तत्र भवः आः, तमा बाचाराङ्ग- # सम्प्रेक्ष्य- आलोच्य कामार्थयोर्मनो न विधेयम् । पुनरमरायमानभोगश्रद्धावतः स्वरूपमुच्यते- अपरिणाए कंदति'- बालसंगपत्रदीपिका कामस्वरूपं तद्विपाकं वा अपरिज्ञाय क्रन्दते-भोगेष्वप्राप्तनष्टेषु कांक्षाशोकावनुभवतीति तदेवमनेकधोपदश्योपसंहरति- 18 वर्जनो ०२ " से तं जाणह जमहं बेमि, तेइच्छं पंडिए पवयमाणे से हंता छेत्ता भेत्ता लुपइत्ता विलुपइत्ता नवइत्ता, अकडं करिस्सा.
पदेशः। मित्ति मन्नमाणे जस्सवि य णं करेइ, अलं बालस्स संगणं, जे वा से कारइ पाले, न एवं अणगारस्स जायइत्ति बेमि" ॥ लोग| विजयस्स पंचमोद्देसो सम्मचो ॥
से तं जाणहे 'त्यादि-सेत्ति तदर्थे तदपि हेत्वथै, यस्मात् कामा दुःखैकहेतवः, तस्मात् तजानीत यदहं ब्रवीमिमदुपदेशं कामपरित्यागविषयं कर्णे कुरुत । ननु च कामनिग्रहोऽन्योपदेशादपि सिद्ध्यत्येवेत्याशंक्याह-'तेइच्छ 'मित्यादिकामचिकित्सां पण्डितः पण्डिताभिमानी प्रवदमानः सन्नपरव्याधिचिकित्सामिवोपदिशन् अपर:- तीथिको जीवोपमः वर्तत इत्याह- " से हन्ता' इत्यादि-स इत्यविदिततत्वः प्राणिनां हन्तादण्डादिमिः, छेत्ता कर्णादीनां, मेत्ता शूलादिभिः, लुम्पयिता-ग्रन्थिच्छेदादिना, विलुम्पयिता-धाव्यादिना, अपद्रावयिता-प्राणव्यपरोपणात् , नान्यथा कामचिकित्सा विचारज्ञानां सम्पद्यते । किश्च- 'अकडं' इत्यादि-अकृतं यत्केनाऽपि न कृतं, तत्करिष्यामि, किं , कामव्याधिचिकित्सनं करिष्ये इत्येवं मन्यमानो हननादिकाः क्रियाः करोति, ताभिश्च कर्मवन्धो भवति । अतो य एवम्भूतमुपदिशति यस्याप्युपदिश्यते उभयोरप्येतयोरपथ्यत्वादकार्यमित्याह च- 'जस्स वियणं 'ति- यस्याप्यसो हननादिकां चिकित्सां करोति तयो- ७६ ॥
ROHANSSON
PROGRLSRECORAAE