________________
परमार्थतो ब्रह्मचर्य, नान्येषु नवविधब्रह्मचर्यगुप्त्यभावात् । इत्यधिकारसमाप्तौ ब्रवीमि । अत्र यत्कथितं कथयिष्यामि तदहं उ०२ याचाराग- सर्वज्ञोपदेशादित्या- 'से सुअंच मे' इत्यादि- तच्च कथितं यच्च कथयिष्यामि, तत् श्रुतं च मया तीर्थकरसकाशात् । तथा साक्षात् श्रुखदीपिका आत्मन्यधि अध्यात्म-ममैतच्चेतसि व्यवस्थितम् । किं तदध्यात्मनि स्थितमिति दर्शयति-'बन्धपमोक्खो' इत्यादि- तमित्यादि ब.५ ते बन्धात् प्रमोक्षो बन्धप्रमोक्षः, तथा अध्यात्मन्येव- ब्रह्मचर्ये व्यवस्थितस्यैवेति । किञ्च-'एत्थ विरए 'चि-अत्रास्मिन् परि- प्रदर्य मौ
ग्रहजिघृक्षिते विरतः, कोऽसौ ? अनगारः, स एवंभूतो दीर्घरात्रं-यावजीवं परिग्रहाभावात् । एवंविधस्य क्षुत्पिपासादिकमा- नाभिवास॥ १३४॥
गच्छति तत् तितिक्षेत- सहेत । पुनरप्युपदेशदानायाह-'पमचे पहिय 'त्ति-प्रमत्तान् विपयादिभिः प्रमादैहिर्धाद्नाकार्यति व्यवस्थितान् पश्य परतीर्थिकादीन् । दृष्ट्वा च किं कुर्यादिति दर्शयति-'अपमत्तो परिबए 'ति- अप्रमत्तः सन् संयमानुष्ठाने
प्रकटनम् । परिव्रजेदिति । किञ्च-'एयं मोण 'मित्यादि- एतत्पूर्वोक्तं संयमानुष्ठानं मौनं सर्वज्ञोक्तं सम्यगनुवासये:-प्रतिपालयेः। इतिरधिकारसमाप्तौ ब्रवीमीति पूर्ववत् । लोकसाराध्ययने द्वितीयोदेशकः ॥ अथ तृतीय आरभ्यते अस्यादिम सूत्रम्___आवंति केयावंति लोयंसि अपरिग्गहावंती एएसु चेव अपरिग्गहावंती, सुच्चा वई मेहावी पंडियाण निसामिया समियाए धम्मे आरिएहिं पवेइए जहित्य मए संधी झोसिए एवमन्नत्य संधी दुज्झोसए भवइ, तम्हा बेमि नो निहणिज वीरियं ॥"
___ 'आवंति' इत्यादि-यावन्तः केचन लोके अपरिग्रहवन्तो विरता यतयः, ते सर्वे एतेषु चाल्पादिषु द्रव्येषु त्यक्तेषु * सत्सु अपरिग्रहवन्तो भवन्ति, यदि वैतेष्वेव षट्सु जीवनिकायेषु ममत्वाभावात् अपरिग्रहा भवन्ति । कथमपरिग्रहमा | भवतीति चाह-' सोच्चा वई' इत्यादि वाचं-तीर्थकरागमरूपां श्रुत्वा मेधावी- मर्यादावान्, 'पंडियाण' इत्यादि- पण्डि- 2॥१३४॥
ॐOCRACRECORDC
CASESSEUR