________________
भी
माचाराङ्गपत्रदीपिका
ब०८ ॥ २१८ ॥
पादपोपगमनमरणविधिः।
RSHANKA
तत्थ अवलम्बए । तर उकसे अप्पाणं फासे तत्थऽहियासए ॥ ३४ ॥ अयं पाययवरे सिया, जो एवमणुपालए । सव्वगायनिरोहेवि ठाणाओ नवि उन्मभे ॥ ३५ ॥ अयं से उत्तमे धम्मे पुचट्ठाणम्स पग्गहे । अचिरं पडिलेहिता, विहरे चिट्ठ माहणे ॥ ३६॥"
'आसीण 'ति-- आसीन आश्रितः, किं तत् १, मरणं, किम्भूतं ? अनीश-अनन्यसदृशमितरजनदुरध्यवसेयम् । तथाभूतश्च किं कुर्यात् ? इन्द्रियाणि इष्टानिष्टविषयेभ्यः सम्यगीरयेत् रागद्वेषाभावात्प्रेरयेदित्यर्थः। 'कोलावासंति-कोला: धुणकीटकास्तेषामावासः कोलावासस्तं अन्तर्पणकृतं उद्देहिकादिनिचितं वा समासाद्य प्राप्य तस्माद्यद्वितथं- आगन्तुकतदुत्थजन्तुरहितमवष्टम्भनाय प्रादुरेपयेत्-अन्वेषयेदित्यर्थः ।। ३३ ॥ 'जओ वजंति-यतो यस्मादनुष्ठानादवष्टम्भनादेर्वजवद् वजं-गुरुत्वात्कर्म अवर्य वा पापं वा तत्समुत्पद्येत, न तत्र घुणक्षतकाष्ठादाववलम्बेत-नावष्टम्भनादिकां क्रियां कुर्यात् । ततस्तस्मादऽवद्यसमुत्पत्तिहेतोरात्मानमुत्कर्षेत-उत्क्रामयेत् । सन्स्पिर्शान् दुःखविशेषान् अध्यासयेत् । यतो यन्मया त्यक्तं शरीरकं एतदेवोपद्रवन्ति, न पुनः यद्यद् धर्माचरणं इत्याकलय्य सर्वपीडासहिष्णुर्भवेत् ॥ ३४ ॥ गतमिङ्गितमरणम् । साम्प्रतं पादपोपगमनमाह-'अयं चायय'त्ति-अयं प्रत्यक्षो मरणविधिः स चायततरो, न केवलं भक्तपरिज्ञाया इङ्गितमरणविधिरायततरः, अयं च तस्मादायततर इति चशब्दार्थः। अत्रापीङ्गितमरणे प्रव्रज्यासंलेखनादिकमुक्तं तत्सर्च द्रष्टव्यम् । यो भिक्षुरेवमुक्तविधिना एनं पादपोपगमनविधिमनुपालयेत् । सर्वगात्रनिरोधेऽपि-नानोपसग्गोपद्रवभयभीतोऽपि तस्मास्थानान्न व्युदॆमेत्-न स्थानान्तरं यायात् ॥ ३५ ॥ 'अयं सेति-अयं प्रत्यक्ष उत्तमः सर्वोत्तमधर्मविशेषः, 'पुबट्ठाण'त्तिपूर्वस्थानाद् भक्तपरिजादेः प्रकर्षेण ग्रहोऽत्र पादपोपगमने प्रगृहीततरमेतदित्यर्थः 'छिन्नवृक्षवदऽवतिष्ठतीति भावः । अचिरं'
CHANCHALCHALEGAON
॥ २१८॥