________________
सोमदेव विरचित [कल्प ७, श्लो० १५७जिनसमनि जिनदत्तस्य धर्मश्रवणकृतो गुरुदेवभगवतः समीपे तपो गृहीत्वावगाहितसमस्तैतिह्यतत्त्वो हिमवच्छेलचूलिकोन्मीलितकेवलज्ञानः कैलासकेसरकान्तारगतो मुक्तिश्रीसमागमसङ्गिभोगायतनो बभूव । भवति चात्र श्लोकः
क्षत्रपुत्रोऽक्षविक्षिप्तः शिक्षितादृश्यकज्जलः। अन्तरिक्षगति प्राप निःशङ्कोऽजनतस्करः ॥१५७।।
इत्युपासकाध्ययने निःशङ्कितत्वप्रकाशनो नाम सप्तमः कल्पः। स्यों देवः स्यामहं यक्षः स्यां वा वसुमतीपतिः। यदि सम्यक्त्वमाहात्म्यमस्तीतीच्छां परित्यजेत् ॥१५८।। उदश्वितेव माणिक्यं सम्यक्त्वं भवजैः सुखैः। विक्रीणानः पुमान्स्वस्य वञ्चकः केवलं भवेत् ॥१५६।। चित्ते चिन्तामणिर्यस्य यस्य हस्ते सुरद्रमः । कामधेनुर्धने यस्य तस्य कःप्रार्थनाक्रमः ॥१६०॥ उचिते स्थानके यस्य चित्तवृत्तिरनाकुला ।
तं श्रियः स्वयमायान्ति स्रोतस्विन्य इवाम्बुधिम् ॥१६१॥ वहीं मैं पहुँचूँ। यह इच्छा करते ही वह सुमेरु पर्वतपर स्थित सौमनस वतके जिनालयमें, आचार्य गुरुदेवसे धर्मश्रवण करते हुए जिनदत्तके पास पहुँच गया और जिनदीक्षा ग्रहण करके परम्परासे चले आये हुए समस्त तत्त्वोंको जानकर हिमवान् पर्वतकी चोटीपर केवलज्ञानी बन गया फिर कैलास पर्वतसे मुक्ति-श्री को वरण करके मुक्त हो गया।
इस विषयमें एक श्लोक निम्न प्रकार है
'अञ्जनचोर राजपुत्र था, किन्तु इन्द्रियोंको विषयलालसाने उसे पागल कर दिया था। तब उसने अदृश्य होनेका अञ्जन बनाना सीख लिया। फिर वह निःशक होकर विद्याधर बन गया । और मुक्त हो गया' ॥१५७॥ इस प्रकार उपासकाध्ययनमें निःशंकित तत्त्वको प्रकट करनेवाला सातवाँ कल्प समाप्त हुआ। [अब निष्कांक्षित अंगको बतलाते हैं-]
यदि सम्यग्दर्शनमें माहात्म्य है तो 'मैं देव होऊँ', यक्ष होऊँ, अथवा राजा होऊँ' इस प्रकारकी इच्छाको छोड़ देना चाहिए । जो सांसारिक सुखोंके बदलेमें सम्यक्त्वको बेच देता है वह छाछ के बदलेमें माणिक्यको बेच देनेवाले मनुष्यके समान केवल अपनेको ठगता है ॥१५८-१५९॥
___ जिस सम्यग्दृष्टिके चित्तमें चिन्तामणि है, हाथमें कल्पवृक्ष है, धनमें कामधेनु है, उसको याचनासे क्या मतलब ? जिसकी चित्तवृत्ति उचित स्थानको पाकर निराकुल हो जाती है, समुद्रमें नदियोंकी तरह लक्ष्मी उसे स्वयं प्राप्त होती है ॥१६०-१६१॥
१. प्रकटीकृत । २. वकुलवृक्ष । ३. आत्मा । ४. द्यूत । ५. अहं भवामि । 'देवः स्यां दानवः स्यां वा स्यामहं वसुधापतिः । यदि दर्शनमाहात्म्यमितीहा तस्य दूषिता ॥२७॥'-प्रबोधसार। ६. तक्रेण । 'उदश्विता स माणिक्यं चक्रिराज्यं किलाटकैः । विक्रीणीते स सम्यक्त्वाद्य इच्छेद् भवजं सुखम् ॥४४॥'-धर्मरत्ना०प० ६९ उ०। ७. नुष-ब०। हस्ते चिन्तामणिर्यस्य प्रांगणे कल्पपादपः । कामधेनुर्धने यस्य तस्य कः प्रार्थनाक्रमः ॥४३॥'-धर्मर०प०६९। देवधेनुर्धने यस्य यस्य हस्ते सुरद्रुमः । चिन्तामणिमणिप्रायं दर्शनं सर्वसौख्यद।। प्रबोधसार प०१५। ८. धर्मलक्षणे ।