Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith
View full book text
________________
पं० जिनदासविरचिता
[ पृ० -१५५ निद्रादिकं विधेयम्-आप्रवृत्तेरिति-पुनः भोगादिषु आप्रवृत्तेः प्रवृत्तिर्यदा भवेत्तावत्कालं मे सर्वस्य भोगोपभोगादेः निवृत्तिस्त्यागोऽस्ति इति कृतक्रियः कृतप्रतिज: सन, , गरुनामानि पञ्चपरमेष्ठिमन्त्रं स्मरन निद्रादिकं विधिं कुर्यात् ।।३५९।। प्रत्याख्यानस्य महाफलं निवेदयति-देवादिति-दैवात् विधेः आयुविरामे सति आयुषि समाप्ति गते सति । यद्भोगोपभोगप्रत्याख्यानं निद्रायाः पूर्व विहितं तस्य महत्फलं तेन प्रत्याख्यानवताऽवाप्यते । अतः व्रती नरः भोगशून्यं भोगरहितम् अव्रतं कालं व्रतरहितं कालं न आवहेत्, न नयेत, न यापयेत् । प्रतिदिनं वतिना प्रत्याख्यानं कृत्वैव सुप्यताम् इति भावः ॥३६०॥ जीवदयायाः फलं चिन्तामणेरिवेति प्रतिपादयतिएकेति-एकत्र एका जीवदया। एकस्मिन्पार्वे एका जीवदया।परत्र अन्यस्मिन् पार्वे सकलाः सत्याचौर्यादिकाः क्रियाः । पूर्वत्र पूर्वस्यां जीवदयायां परं फलं चिन्तामणेरिव यथा चिन्तामणेः यदिष्यते तत्फलम् इच्छासममेवाप्यते, परत्र सत्याचौर्यादिकानां क्रियाणां फलं कृषेरिव अद्य भूमि-कृष्ट्वा धान्य मुप्यते परं तत्फलं त्रिचतुभिर्मासरवाप्यते । अतो जीवदयैवान्यक्रियाभ्यः श्रेष्ठेति विद्धिविज्ञेयम् ॥३६१।। अहिंसावतमाहात्म्यं व्यनक्तिआयुष्मानिति-एकस्मादेव अहिंसाव्रतप्रभावात् नरः आयुष्मान् दीर्घायुः, कीर्तिमान् प्रथितयशाः सुभगः सौभाग्यवान् श्रीमान् लक्ष्मीसंपन्नः सुरूपः सुन्दराङ्गो जायते ।।२६२॥
[पृष्ठ १५५] श्रूयतामत्राहिंसाफलस्योपाख्यानम्-अवन्तिदेशेषु सकललोकेति-सकलजनचित्तहराः आगमाः वृक्षाः येषु, ते आरामाः उपवनानि यत्र तस्मिन् शिरीषग्रामे, मृगसेनाभिधानो मत्स्यबन्धः धीवरः । स्कन्धेति-निजांसावलम्बितबडिशपाशादिसाधनः । पृथुरोमेति-पृथुरोमाणो मत्स्याः तेषाम् आनयनाय उपनीतं कृतं विहारणं गमनं येन सः। कल्लोलेति-कल्लोलजलस्तरङ्गनीरैः प्लावितानि आद्रितानि उल्लङ्घितानि कूलस्थानि तटवर्तीनि शालेयमालवप्राणि, शालिघान्ययुतोच्चक्षेत्राणि यया सा ताम् । सृप्रां सरितं नदीम् अनुसरन् अनुगच्छन् । स मगसेनो धीवरः यशोधर्माचार्य निचाय्य अवलोक्येति संबन्धः । कथंभूतं तम् । अशेषेतिसकलसाधुपरिषदि सभायां वयं श्रेष्ठम् । पुनः कथंभूतम् । अखिलेति-सकलमहाभाग्यवद्ध भत्कृतपूजम्, पुनः कथंभूतम् । मिथ्येति-मिथ्यात्वरहिता धर्मचर्या धर्मानुष्ठानं यस्य सः तं यशोधर्माचार्य निचाय्य विलोक्य । समासन्नेति-समासन्नं समीपस्थं यत्सुकृतं पुण्यं तेन आसाद्यं प्राप्यं हृश्यं यस्य तस्य भावस्तस्मात् । दूरादेवेति-दूरादेव परिहृतपापोपार्जनसाधनसमूहः, ससंभ्रमम् आदरेण । संपादितेति-संपादितः कृतः दीर्घप्रणामः येन कृतसाष्टाङ्गनमस्कारः । प्रकामेति-प्रकामं प्रतिक्षणम् अतिशयेन प्रगलत् विनश्यत् एनः पापं यस्य सः, समाहितमनाः सावधानचित्तः, [स धीवरः आचार्य प्रति गत्वा व्रतमयाचत]। साधु इतिसाधूनां मुनीनां समाजे सत्तम श्रेष्ठ, सकलमहामुनिजनेषूत्तम, दैवात् शुभविधेः उपपन्नं प्राप्तं यत्पुण्यं तेन गृह्मभावः स्वपक्षभावः यस्य, एवंभूतोऽयं जनः कस्यचिद्वतस्य प्रदानेन अनुगृह्यताम् इत्यभाषत ।
[पृष्ठ १५६-१५९ ] भगवान्-ननु वितर्के, शकुलीति-शकुलयो मत्स्याः तेषां विनाशे मारणे निःसूकाशयः क्रूराभिप्रायस्तेन वशस्य, पयःपतङ्गो बकः तस्येव, व्रतग्रहणोपदेशे कथं प्रवीणम् अन्तःकरणमभूत । अस्ति हि लोके प्रवादः हि यस्मात् जगति किंवदन्ती प्रचलति । "न खलु प्रायेण बहुशः, प्राणिनां
स्वभावस्य विकृतिः विकारः आयत्यां भाविनि काले शभम अशभं वा विना भवति ।" भाविनि काले यस्य शुभं भवेत् तस्य करोऽपि स्वभावः परिवर्तते स मृदुर्भवति । तथा भाविनि काले यस्य अशुभं भवेत् तस्य मृद्वो प्रकृतिरपि क्रूरा भवेत् । एवं विमर्श कृत्वा उपयुक्तावधिः सम्यग्ज्ञातसमीपतदायुरवधिभगवान् तमेवमवदत् । “अहो शुभाशयायतन शुभपरिणाममन्दिर । अद्यतनाहनि अद्यतनदिवसे प्रथमदिवसे इति भावः । यः तव आदावेव प्रथमत एव आनाये जाले मीनः समापतितः स त्वया न प्रमापयितव्यः न हिंस्यः इति । यावच्च यावत्परिणामम् आत्मप्रवृत्तिविषयं स्वजीविका निर्वाहपर्याप्तम् आमिषं मासं प्राप्नोषि तावता मांसेन तव तन्निवृत्तिर्मत्स्यमारणत्यागः । अयं पुनः पञ्चत्रिशदक्षरपवित्र: मन्त्रः सर्वदा सुस्थितेन दुःस्थितेन च त्वया ध्यातव्यः इति । मृगसेनः-यथादिशति बहुमानस्तथास्तु । इत्यभिनिविश्य इति मनसि तद्वचनमङ्गीकृत्य । तां शैवलिनी समां नदीम अनुगत्य, कृतजालक्षेपणः । अकालक्षेपं कालविलम्बनम् अकृत्वा शीघ्रमिति भावः, अतनुकरणम् अतनूनि महान्ति कारणानि नेत्रादीनि इन्द्रियाणि यस्य स अतनुकरणः महान् तं वैसारिणं मत्स्यम् ,

Page Navigation
1 ... 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664