Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith
View full book text
________________
દ
पं० जिनदासविरचिता
[ पृ० २४५
वर्धमानम् अतिशयेन वियति आकाशे गुरुतां महत्तमताम् उपैति प्राप्नोति । तथा मतिः अतिशयेन वर्धमाना नरि कस्मिंश्चिदात्मनि उच्चैर्गुरुताम् उपैति प्राप्नोति । तत् तस्मात्कारणात् द्विजस्य सर्वज्ञं निषेधतो मीमांसकस्य विश्ववेदिनिन्दा सर्वज्ञनिन्दा हे देव, कस्य चित्ते विश्राम्यति तिष्ठति । स्थानं न लभते इति भावः । दोषावरणयोनिःशेषनाशात् कश्चिदात्मा सर्वज्ञो भवत्येव ||५७७|| कपिलो यदि इति-यदि कपिल : साङ्ख्यदर्शनस्य प्रणेता अचिति अचेतने प्रधाने वित्ति ज्ञानम् इच्छति तर्हि सः सुरगुरुगीर्गुम्फेष्वेष पतति सुराणां देवानां गुरुः उपाध्यायः बृहस्पतिः तस्य गोः दर्शनं चार्वाकदर्शनं तस्य गुम्फेषु रचनासु एव कपिल : पतति इति मन्यामहे वयम् । स च बृहस्पतिः जीवच्छरीरमेवात्मा नातो भिन्नः कश्चिदात्मा नाम, स च आत्मा गर्भादिमरणपर्यन्तमेव, गर्भात्पूर्व मरणाच्चोत्तरं नास्ति भवान्तरम् । इति मन्यते । कपिलोऽपि - प्रकृती अचेतनायां सर्वज्ञत्वं मन्यमानः बृहस्पतिमनुसरति । हे विदित हे सर्वज्ञ अर्हन्, चैतन्यं केवलं स्वरूपमात्रपरिच्छेदि बाह्यग्राह्यरहितं घटपटादिग्राह्याणाम् अग्राहकं तहि तत् कस्य उपयोगि स्यात् ? वद, अतः हे अर्हन् भवानेव यथार्थदर्शी । आत्मा एव दोपावरणहानेः सर्वज्ञो जायते इति वदति तदेव सत्यम् ||५७८ ।। भूपवनेति—भूः पृथ्वी, पवनो वायुः, वनं जलम्, अनलोऽग्निः इति तत्त्वान्येव तत्त्वकानि तेषु तत्त्वकेपु । धिषणः बृहस्पतिः विभागं निगृणाति प्रतिपादयति । एतत्तत्त्वचतुष्टयम् इति वदति । परन्तु तद्विपरीतधर्मधाम्नि एम्य: विपरोतस्वभावापदे विदि आत्मनि विभागं न ब्रवीति । ज्ञानं भूतचतुष्टयाद्भिन्नं नेति मन्यते तत्तु तेभ्य उत्पद्यते इति मन्यते । तज्ज्ञानं तस्य भूतचतुष्टयस्य कर्म कार्य मनुते परं तत् आत्मनो धर्मः न भूपवनादीनां इति ज्ञेयम् ॥५७९ ॥
[ पृष्ठ २४५ - २४६ ] विज्ञानप्रमुखाः इति - विज्ञानं प्रमुखं येषु ते विज्ञानप्रमुखाः सुखादयः गुणाः । विमुचि विशेपेण मुञ्चति इति विमुच् तस्मिन् विमुचि मुक्तात्मनि न सन्ति । इति यस्य वाचि व्याख्याने किल नयः वर्तते । मुक्तो बुद्धिसुखदुःखादीनां नवानां गुणानाम् अत्यन्तोच्छेदान्मोक्षः इति वैशेषिको वदति । तस्य मते मुक्तो गुणाः न तिष्ठन्ति इति तत्र मुक्त्यवस्थायां पुमानपि आत्मापि नैवेति मन्यताम् । दाहात् ओष्ण्यात् दहनोऽग्निः अपरत्र अन्यत्र कः तिष्ठति ॥ ५८० ॥ धरणीधरेति - धरणीधरः पर्वतः घरणिः पृथ्वी, प्रभृतयः तरुतन्वादयः तान् गिरिश: शंकर ईश्वर: सृजति । ननु निपगृहादि घटगृहादिकं गिरिश: करोति इति वक्तव्यम् । यदि सकलमेत्र कर्म गिरिशः करोति तह तक्षादीनां किं प्रयोजनम् । चित्रम् आश्चर्यं वर्तते । यत् यतः तद्वचांसि लोकेषु महायशांसि महाकीर्तिमन्ति सन्ति ॥ ५८१ ॥ पुरुषत्रयमिति - हरिहरब्रह्माणः पुरुषत्रयम् । अबलासक्तमूर्ति अबलासु लक्ष्मीपार्वती सावित्र्यादिषु नारीषु आसक्ता मूर्तिः शरीरं यस्य तत् । अत एतत्त्रयं आगमस्य कर्तन संभवति । त्रैलोक्यस्यापि न तत्र कर्तृत्वं संभवेत् । अपरः शरीररहितः अनादिमुक्तः ईश्वर: सृष्टिकर्ता वेदकर्ता वा स्यात् इति च नैव संभवति । यतः स गतकायकीर्तिः गतकायः नष्टशरीरः इति यस्य कीर्तिः जगति पप्रथे । एवं सति, हे नाथ जिन, अत्र जगति अस्मिन् । द्विजसूत्रं ब्राह्मणानां वेदादिकं कथं हिताहितविषयम् आभाति शोभते । वेदस्य ईश्वरकृतत्वं न संभवति । ततश्च स हिताहिते न कुर्यात् ||५८२ ॥ सोऽहमिति - हे बौद्ध, यः अहं बालवयसि बाल्यावस्थायाम् अभूवं प्राग् आसम् स एव अहम् इति निश्चिन्वन् निश्चयं कुर्वन् क्षणिकमतं जहासि । 'सर्व क्षणिकं सत्त्वात्' इत्यनुमानेन निजं स्वरूपं तव आत्मनः स्वरूपं क्षणिकं नैव सिद्ध्येत् । सर्वथा क्षणिके आत्मनि सन्तानोऽपि अत्र न स्यात् । 'अपरामृष्टभेदाः कार्यकारणक्षणाः संतानः' इत्यपि सन्तानलक्षणं नैव सिद्धयति । एकत्वाभावे नित्यत्वाभावे च पूर्वक्षण: कारणम् उत्तरक्षणः कार्यम् इति न भवेत् । ततः कार्यकारणभावाभावात् सन्तानसिद्धिः न । अस्थिरे वासनापि न । यदि अन्वयः पूर्वापरसंबन्ध: तेनापि प्रयोजन सिद्धिर्न । अन्वये सति सर्वथा क्षणिकत्वं हीयते । क्षणिकमत - प्रतिपादकेन सुगतेन तेन अन्वयभावः नापि न प्राप्तः || ५८३ || चित्तमिति - चित्तं ज्ञानम् । कथंभूतं तत् । अक्षजम् इन्द्रियोत्पन्नम् । तत् विचारकं न पूर्वापरालोचनक्षमं न । अखिलं सविकल्पं ज्ञानम् । सांशपतितंसांशा घटादयः स्थिरस्थूलपदार्याः सामान्यरूपाः तत्र पतितम् तद्ग्राहकम् अस्ति । तेन क्षणिकाः विशरारव: परमाणवः न गृह्यन्ते । तत्सविकल्पं ज्ञानं कल्पनापोढम् अभ्रान्तं नास्ति । उदितानि शब्दाः निर्विकल्पज्ञानं क्षणिकं वस्तु च न स्पृशन्ति । अतः शाक्याः बौद्धाः तानि वचनानि आत्महितानि जीव हितकराणि कथम्

Page Navigation
1 ... 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664