Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 605
________________ -पृ० २६८ ] उपासकाध्ययनटीका ४८३ लङ्घनस्वेदनवमनादिभिरोषधसे वनेन च कालेन संचितं कफादिकं निरस्य कल्पतां नीरोगतां एति याति तथेति भावः ॥६४३।। लाभेऽलाभे इति-यः मनिः लाभे अलाभे। वने वासे ग्रामनगरादौ च । मित्रे अमित्रे शत्रौ च । प्रिये अप्रिये मनोज्ञे अमनोज्ञे च । सुखे दुःखे च समानात्मा भवति उपेक्षायुतः रागद्वेषरहितो जायते । तस्य सदा ध्यानधीः आत्मानुभवलाभाय ध्यानधीः एकाग्रबुद्धिर्भवति ॥६४४॥ कीदृगाचरणं ध्यानलाभहेतुर्भवतीत्याह-परे ब्रह्मणीति–परे उत्तमे ब्रह्मणि आत्मनि परमात्मनि परमात्मस्वरूपप्रतिपादकागमे अनूचानः विचक्षणः। धृतिः संतोषः । मैत्री परेषां दुःखानुत्पत्त्यभिलाषः, दया अनुग्रहार्दीकृतचेतसः परपीडामात्मस्थामिव कुर्वतो यो मनःपरिणामः सा दया। धृत्या मंत्र्या दयया च अन्वितः धृतिमैत्रीदयान्वितः, सः मुनिः सूनृताद्वाक्यादन्यत्र सत्यप्रियवाक्याविना अन्यत् असत्यम् गर्हितम्, सावद्यम्, सदपह्नवादिकं भाषणं न ब्रूयात् । अर्थात् नित्यं वाचंयमी मौनवान् भवेत् ॥६४५।। [पृष्ठ २६२-२६८ ] संयोगे इति-इष्टलाभे, विप्रलम्भे इष्टवियोगे। निदाने भाविविषयभोगकाङ्क्षायाम्, परिदेवने स्वपरानुग्रहाभिलाषविषये अनुकम्पाप्रचुरे रोदने, हिंसायां प्रमत्तयोगात्प्राणव्यपरोपणे । अनृते प्रमत्तयोगादसदभिधाने । स्तेये प्रमत्तयोगाददत्तादाने । भोगरक्षासु इन्द्रिविषयाः भोगाः तेषां रक्षासु तत्परे । जन्तोः प्राणिनः अनन्तसंसारभ्रमैनोरथवर्मनी अनन्तभवेषु भ्रमणे पापरूपरथमार्गभूते द्वे ध्याने भूमिर्ययोस्ते एनोरथवर्त्मनो पापरथसंचारमार्गस्वरूपे दुरन्तफलदायिनी दुष्टोऽन्तो येषां तानि फलानि दत्तः इति दुरन्तफल. दायिनी नरकतिर्यग्गतिदुःखफलदायके आर्तरौद्रे ध्याने त्यजेत् मुञ्चेत् ।। ६४६-६४७ ।। बोध्यागमेतिबोध्यो ज्ञातुं योग्यो मुमुक्षुभिर्य आगमः स बोध्यागमः। तस्य कपाटे तस्य स्वरूपप्रच्छादकत्वात् कपाटसदृशे । तथा ते दुर्ध्याने परे मुक्तिमार्गार्गले परे दृढे मुक्तिपथरोधके । श्वभ्रलोकस्य नरकलोकस्य सोपाने निश्रेणीसदृशे । तत्त्वेक्षावृतिपक्षमणी जीवादिद्रव्याणां यथागमे याथात्म्यं प्रोक्तं तस्य तथा भवनं तत्त्वं तस्य ईक्षा पुनःपुनर्विमर्शः तस्याः आवृतिराच्छादनं तस्मिन् पक्ष्मणी नेत्रच्छदंसदृशे ॥ ६४८ ॥ लेशतोऽपीति-यावत यावत्कालम् एते आतरौद्रध्याने लेशतोऽपि स्तोकमपि मनः चित्तं समधितिष्ठतः आश्रयतः तावत् एष जन्मतरुः जननवक्षः उच्चः समधिरोहति अतितङ्गो वर्धते ।। ६४९ ॥ ज्वलन्निति-ज्वलन प्रकाशयुतो भवन् प्रदीपः अञ्जनं कज्जलम आधत्ते धारयति उत्पादयति । परं रविवलन अञ्जनं न आधत्ते । तथा आशयविशेषेण ध्यानं फलम आरभते शुभाशुभशुद्धपरिणामविशेषतया ध्यानं शुभाशुभशुद्धफलं जनयति । अशुभपरिणामविशेषेण आरौिद्रद्वयं नरकतिर्यग्गतिफलं ददाति । शुभपरिणामविशेषेण धर्म्यध्यानं देवगतो सुखं ददाति । शक्लध्यानं शद्धोपयोगपरिणामैः मुक्तिसुखं ददाति ॥ ६५०॥ प्रमाणनयनिक्षेपैरिति-प्रमाणं प्रकर्षेण संशयादिदोषरहितं वस्तुतत्त्वं येन मीयते तत्प्रमाणम् । नयः प्रगृह्य प्रमाणतः परिणतिविशेषादर्थावधारणं नयः । निक्षेपः - नामादिभिः वस्तुनिरूपणं निक्षेपः । अनुयोगः सदादिप्रश्नः जोवादिस्वरूपनिश्चयोऽनुयोगः । अनुयोगसहितः प्रमाणनयनिक्षेपः विशुदधीः विशुद्धबुद्धिमुनिः धर्मध्यानपरायणः सन् तत्त्वेषु जीवादिषु मति तनोति विस्तारयति ॥६५१॥ अरहस्ये इति-यथा सतो, काञ्चनकर्मणो पतिव्रता स्त्री, सुवर्णालंकारश्च अरहस्ये गोपनीये न भवतः निर्दोषत्वात् । तथा सुधियः परमागमम् अरहस्य निर्दोषम् इच्छन्ति ॥६५२॥ यः स्खलतोति-यः अल्पबोधानां मादशां विचारेष्वपि स्खलति यः आगमः अल्पज्ञानानां मादशां कार्यकारणविमर्शसमये स्खलति वस्तुतत्त्वनिर्णयं दातुं क्षमो- न भवति । असत्यत्वात् । स आगमः संसारसमुद्रे मज्जज्जन्त्वालम्बः बुडत्प्राण्युत्तारक: कथं स्यात् । सर्वज्ञप्रणीतमागम प्रमाणीकृत्य "इत्थमेवेदं नान्यथावादिनो जिनाः" इति गहनपदार्थश्रद्धानमर्थावधारणम् आज्ञाविचयाख्यं धर्मज्ञानं ज्ञातव्यम् ॥६५३॥ अपायविचयं धर्म्यध्यानमाचष्टे-अहो मिथ्यातम इति-युक्तिद्योते स्फुरति अपि अनेकान्तरूपं पदार्थनिवहं प्रमाणनयप्रकाशे प्रदर्शयत्यपि । मिथ्यातमः अतत्त्वश्रद्धानं विपरीतादिमिथ्यात्वसमूहः पुंसां भव्यजनानां चेतांसि मनांसि अन्धयति हिताहितविवेकशून्यं करोति । कुत्र ? रत्नत्रयपरिग्रहे सम्यग्दर्शनज्ञानचारित्रास्यमोक्षमार्गस्वीकारे । अहो आश्चर्यम् ॥ ६५४ ॥ आशास्महे इति-तत् तस्मात् कारणात्, एतेषां भव्यजनानाम् आशास्महे एतेऽपि रत्नत्रयपरिग्रहवन्तो भवन्त्विति इच्छामः । अस्तकल्मषाः निराकृतमिथ्यात्वपापाः एते अद्य कथं दुःख

Loading...

Page Navigation
1 ... 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664