Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith
View full book text
________________
५१०
पं० जिनदासविरचिता
[पृ० ३२८
॥९०९।। सगर्वो नरो धर्मघातकः-य इति-यः नरः मदात गर्वात जात्याद्यभिमानवशो भूत्वेति भावः, समयस्थानां जिनधर्मे स्थितानां तत्पराणां नृणां अवह्लादेन अवज्ञया मोदते तुष्यति । स पुरुपः नूनं सत्यं धर्महा जिनधर्मघातकः भवति । यस्मात धर्मः धार्मिकैः विना न भवति । धार्मिकाणाम् अवमाननात् धर्मो नष्टो भवति ॥९१०॥ श्रावकाणां षट्कर्माणि-देवसेवेति-देवस्य जिनेन्द्रस्य सेवा स्नपनं पूजनं स्तोत्रं जपो ध्यानं श्रुतस्तवः इति षड्विधा भवति । गुरूपास्तिः गुरोः निर्ग्रन्थाचार्यस्य उपास्तिः पूजा। स्वाध्यायः श्रुतस्य धर्मशास्त्रस्य पठनम् ज्ञानभावनालस्यत्यागः स्वाध्यायः स च वाचनादिभेदात्पञ्चधा । संयमः व्रतधारणम् तपः अनशनादिकं दानं त्रिविधपात्रेषु आहारोषधशास्त्राभयवितरणम् । इति गृहस्थानां श्रावकाणां षट्कर्माणि दिने दिने प्रतिदिवसम् आचरणीयानि कार्याणि ॥९११।। श्रावकाणां षक्रिया आह-स्नपनम-जिनेन्द्रस्य आह्वानस्थापनसंनिधीकरणपूर्वकं पञ्चामृतैर्यथागमम् अभिषेचनम् । पूजनं जलाद्यष्टद्रव्यः जिनेश्वरस्य यजनम् । स्तोत्रं भगवतो गुणानां गद्यपद्याभ्यां पठनम् । जप: मनसा वाचा वा जिननामावर्तनम् । ध्यानं जिनगुणेषु कस्मिश्चिद्गुणे मनसः एकाग्रचिन्तानिरोधो ध्यानम् । श्रुतस्तवः जिनमुखोद्भूतायाः श्रुतदेवताया गुणवर्णनं श्रुतस्तवः । इति षोढा क्रियाः देवसेवासु गेहिनां गृहिणाम् उदिता उक्ताः ॥९१२॥ कः श्रेयःप्राप्तिकरो गणः इत्याहआचार्योपासनमिति-धर्माराधने प्रयोक्तृणां गुरूणाम् उपासनम् आदरः पूजनम् । श्रद्धा आप्तागमतपोभृतां परमार्थानां रुचिः । शास्त्रार्थस्य विवेचनम जिनागमप्रोक्तानां जीवादितत्त्वानां बालावबोधिन्या सरलया भाषया अविरोधेन स्वरूपप्रतिपादनम् । तत्क्रियाणां देवसेवादीनां पण्णां क्रियाणाम् अनुष्ठानम् आचरणम् । श्रेयःप्राप्तिकरः मुक्तिप्राप्तिकरः गणः ज्ञातव्यः ॥९१३॥ गुरुसंनिधौ कथंभूतः श्रावकोऽधीते इत्याह-शुचिरिति-स्नानशुद्धः। विनयसम्पन्नः प्रश्रयतत्परः । तनु चापलवजित: शरीरचञ्चलत्वेन रहितः गुरुसंनिधौ हस्तपादं न प्रसारयेत्, करेण करताडनम्, गावभञ्जनम् इत्यादिकं चाञ्चल्यं परिहरेत् । अष्टदोपविनिर्मुक्तम् अष्टभिर्दोषः रहितं यथा स्यात्तथा अधीतम् अध्ययनं कर्तव्यम् । अध्ययनस्य केऽष्टविधा दोपा उच्यन्ते ज्ञानाचारस्वरूपवर्णनसमये तस्य अष्टो भेदाः प्रतिपादिता आगमे। तेषां सम्यक पालनं भवति न यदा तदा तावन्तो दोषा जायन्ते । तेषां नामानि-१ अकालपठनम्, २ अविनयः, ३ अवग्रहविशेषं विना पठनम्, ४ अबहुमानः, ५ निह्नवनम् ६ व्यञ्जनाशुद्धिः, ७ अर्थाशुद्धिः ७ उभयाशुद्धिश्व ॥९१४॥ स्वाध्यायस्वरूपमाह-अनुयोगेति-अनुयोगाश्चत्वारो वक्ष्यमाणाः । गुणस्थानानि 'चतुर्दश । मार्गणाश्चतुर्दश । स्थानानि जीवसमासाश्चतुर्दश । कर्मसु एतेषु विषयेषु पाठः स्वाध्यायः उच्यते । तथा अध्यात्मतत्त्वविद्यायाः अध्यात्मविद्या निश्चयनयेन जीवस्य यत् शुद्धावस्थावर्णनम् तस्याः, तत्त्वविद्यायाः जीवादिसप्ततत्त्वानां च यज्ज्ञानं सा तत्त्वविद्या अनयोविद्ययोः पाठः हितरूपम् अध्ययनं स स्वाध्याय उच्यते ॥९१५॥ प्रथमानुयोगस्वरूपमाह-गृहीति-धर्मधी: धर्मे क्षमादिदशलक्षणे धीः यस्य सः । गही यतः यस्मात् स्वसिद्धान्तं जिनधर्मसिद्धान्तं साधु सम्यक् बुध्येत जानीयात् सः अनुयोगः प्रथमाभिख्यः प्रथमानुयोगः । (प्रश्नोत्तरम् अनुयोगं वदन्ति ) कथंभूतः प्रथमानुयोगः पुराणचरिताश्रयः पुराणं पुराभवम् अष्टाभिधेयं त्रिषष्टिशलाकापुरुषकथाशास्त्रम् । लोकदेशपुरराज्यतीर्थदानैः सह तपोद्वयस्य प्रतिपादकत्वात् अष्टाभिधेयम् । चरितम् एकपुरुषाश्रिता कथा । पुराणचरितानाम् आश्रयः आधारभूतः ॥९१६॥ करणानुयोगमाह-अधोमध्योर्ध्वलोकेविति-अधोलोके रत्नप्रभादयः सप्त पृथिव्यः सन्ति । मध्यलोकः असंख्यातद्वीपसमुद्राश्रयः । ऊर्ध्वलोक: स्वर्गलोकः सिद्धलोकोपेतः । एषु त्रिपु लोकेषु चतुर्गतिविचारणं चतसृणां गतीनां नारकतिर्यग्नरदेवाभिधानानां विचारणं सविस्तरप्रतिपादनम्, करणं शास्त्रम् इत्याहुः करणानुयोगमाहुरित्यर्थः । अनुयोगः परीक्षणं प्रश्नोत्तरपरीक्षणम् ।।९१७॥ चरणानुयोगस्वरूपमाह-ममेदमिति-मम इदम् अनुष्ठानम् अणुव्रतात्मकं महाव्रतात्मकं वा आचरणम् । तस्य अयं रक्षणक्रमः अतिचारादिभ्योऽवनं भावनाभिश्च संवर्धनम् इत्यम् एवंविधम् आत्मा स्वरूपं यस्य स चरित्रार्थ: अनुयोगः चरित्रम् अर्थः प्रयोजनं यस्य स चरणानुयोगः । चरणाश्रितो चारित्राधारो. ऽवबोद्धव्यः ॥९१८॥ द्रव्यानुयोगमाह-जीवाजीवेति-द्रव्यानु योगतः द्रव्यानुयोगशास्त्रात् किं फलं लभ्यते श्रावकणेति आह--जीवाजीवपरिज्ञानं जीवस्य अजीवस्य च धर्माधर्माकाशकालपुद्गलानां च परिज्ञानं बोधो भवति । धर्माधर्मावबोधनं पुण्यापुण्ययोः ज्ञानम् । बन्धमोक्षज्ञता आत्मकर्मणोरन्योन्यसंश्लेषलक्षणो बन्धः । बन्ध

Page Navigation
1 ... 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664