Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith
View full book text
________________
उपासकाध्ययनस्थश्लोकानुक्रमः
२०९ २८२ ५५३
११७ . १८७
९००
२९६
३८३
९०७ ८४३ १४७ ८८६ ३२५
१११
६५४
अ श्लो० सं० अनर्थदण्डनिर्मोक्षा अकृत्रिमो विचित्रात्मा
अनवरतजलार्दा अक्षाज्ज्ञानं
२४५ अनवेक्षा प्रतिलेखनअङ्गपूर्वप्रकीर्णोक्तं ८४० - अनिगृहितवीर्यस्य अङ्गुष्ठे मोक्षार्थी ६०१ अनुपमकेवलवपुषं अघ्नन्नपि भवेत्पापी ३४१ अनुपायानिलोद्भ्रान्तं अजस्तिलोत्तमाचित्तः ६२ अनुमान्या समुद्देश्या अज्ञाततत्त्वचेताभि- ८०५ अनुयाचेत नायूंषि अज्ञातपरमार्थाना
१२ अनुयोगगुणस्थानअणुव्रतानि पञ्चव ३१४ अनुवीचीवचो भाष्यं अतद्गुणेषु भावेषु ८२५ अनेकजन्मसंतते अतावकगुणं सर्व ६८५ अन्तर्दुरन्तसंचारं अतिथेयं स्वयं यत्र ८३० अन्तर्बहिर्गते संगे अतिप्रसंगहानाय
३२४ अन्तर्बहिर्मलप्लोषा अत्यक्षेऽप्यागमात्पुंसि
अन्तःशुद्धि बहिःशुद्धि अत्यन्तं मलिनो देहः ७२३
अन्योन्यानुप्रवेशेन अत्यर्थमर्थकांक्षायां
अपवित्रः पवित्रो वा अत्यल्पायतिरक्षजा ४९७
अपाते सुन्दरारम्भअत्युक्तिमन्यदोषोक्ति
अपास्तैकान्तवादीन्द्रान् अत्रामुत्र च नियतं
अमज्जनमनाचामो अदत्तस्य परस्वस्य
अमरतरुगीनेत्रानन्दे अदुर्जनत्वं विनयो
अमिधं मिश्रमुत्सगि अदेवे देवताबुद्धि- १४३
अमृतकृतकणिके अदैन्यासंगवैराग्य- १३५
अम्भश्चन्दनतन्दुलो अद्भिः शुद्धि निराकुर्वन् ४६९
- अभक्तानां कदर्याणां अद्रोहः सर्वसत्त्वेषु ८७९
अभङ्गानतिचाराभ्यां अद्वैतान्न परं तत्त्वं ..२१९
अभयाहारभैषज्यअद्वैतं तत्त्वं वदति ५८५ अधर्मकर्मनिर्मुक्ति
अभयं सर्वसत्त्वानाअधीत्य सर्वशास्त्राणि
अभिमानस्य रथार्थ अधोमध्योर्ध्वलोकेषु
अभिलषितकामधेनी अध्यधिव्रतमारोहेत् ८५५ अरहस्ये यथा लोके अध्यात्माग्नी दयामन्त्रः ८८१ अथित्वं भक्तिसंपत्तिः अनङ्गानलसंलोढे ४२२ अर्हद्रूपे नमोऽस्तु अनन्तगुणसंनिधौ ५९४ . अर्हन्तममितनीति अनयव दिशाचिन्त्यं ८५ अर्हन्नतनुमध्ये
४५७ अलकवलयरम्यं ४२९ अलकवलयावर्तभ्रान्ता ७५६ अल्पात्क्लेशात् सुखं सुष्ठु ९२२ अवमतरुगहनदहनं ५५७ अव्यक्तनरयोनित्यं ६९२ अतित्वं प्रमादित्वं ८९० अशक्तस्यापराधेन ६७१ अशनं क्रमेण हेयं ९१५ अश्मा हेमजलं मुक्ता ८१७ अश्वत्थोदुम्बरप्लक्ष.
३५ असत्यं सत्यगं १७३ असूयकत्वं शठता ४४१ अस्त्रधारणवद् बाह्ये ९२३
अहमेको न मे ४६२ अहिंसः सव्रतो ज्ञानी
अहिंमावतरक्षार्थ ७०७ अहो मिथ्यातमः पुंसां ९३७
आ ४८८
आगामिगुणयोग्यो १२५
आचार्योपासनं ५९३
आत्मज्ञः संचितं दोषं
आत्मदेशपरिस्पन्दः ५५०
आत्मनि मोक्षे ज्ञाने ५५९
आत्मनः श्रेयसेज्येषां ७८५
आत्मलाभं विदुर्मोक्षं ९३९
आत्मवित्तपरित्यागाआत्मा कर्ता स्वपर्याय
आत्मानात्मस्थितिलोको ८३४ आत्माऽयं बोधिसंपत्ते ६१० आत्माजितमपि द्रव्यं ६५२ आत्माशुद्धिकरर्यस्य २१२ आदितः पञ्च तिर्यक्ष ८१६ आदिध्यासुः परं ज्योति५५५ आदी मध्वमधु प्रान्ते ४८२ आदी सामायिक कर्म
३७६
६०९
८२७
९१३
3 m3
३२८
६४३ ३५३ १८२ ७६६ ११३
७८८
७७१
२६२
७७३
२४८ १०१ ६६४ ३६८
९२१ ६१२ ६६८ ४५९

Page Navigation
1 ... 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664