Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith
View full book text
________________
-पृ०३२८
उपासकाध्ययनटीका त्यजामीति संगरेण समाधिमरणं करोति ॥९०१॥ सूराविति-सूरी निर्यापकाचार्ये । प्रवचनकुशले आराधना-शास्त्रनिपुणे व्याख्यानकुशले च। साधुजने परिचारकमुनिगणे यत्नकर्मणि वैयावृत्त्यकरणदक्षे निरलसे च सति । चित्ते च सल्लेखनाराधकस्य मनसि समाधिरते रत्नत्रये धर्मध्याने चतुराराधनरते च स्थिते सति । यतेः किमिहासाध्यम् इह लोके असाध्यं दुष्करं किमस्ति ॥९०२॥ सल्लेखनातिचारान् वक्तिजीवितेति-जीविताशंसा, जीविताभिलाषा प्रत्याख्यातचविधाहारस्यापि मे जीवितमेव श्रेयः यत एवं विधा मदुद्दे शेनेयं विभूतिर्वर्तते इत्याकाक्षेति यावत । मरणाशंसा रोगोपद्रवाकूलतया प्राप्तजीवनसंक्लेशस्य मरणं प्रति चित्तप्रणिधानम् । अथवा यदा न कश्चित्तं प्रतिपन्नानशनं प्रति सपर्यया आद्रियते । न च कश्चिच्छ्लाघते, तदा तस्य यदि शीघ्रं म्रियेय तदा भद्रकं भवेत् इत्येवं विविधपरिणामोत्पत्तिर्वा । सुहृदनुराग: बाल्ये सहपांसुक्रीडनादि, व्यसने सहायत्वम, उत्सवे संभ्रमः इत्येवमादेश्च मित्रसूकृतस्यानुस्मरणम्, बाल्याद्यवस्थासहक्रोडितमित्रानुस्मरणं वा । सुखानुबन्धविधिः एवं मया भुक्तम्, एवं मया शयितम्, एवं मया क्रीडितमित्येवमादिप्रीतिविशेष प्रति स्मृतिसमन्वाहारः। एते सनिदानाः अस्मात्तपसो दुश्चरात् जन्मान्तरे इन्द्रश्चक्रवर्ती धरणेन्द्रो वा स्यामहमित्येवमाद्यनागताभ्युदयाकांक्षा । एते पञ्च सल्लेखनाहानये स्युः सल्लेखनायाः हीनत्वाय भवेयुः ॥९०३॥ सल्लेखनाराधनायाः फलमाह-आराध्येति--इत्थं रत्नत्रयम् आराध्य भावयित्वा । गणिने निर्यापकाचार्याय । समपितात्मा समर्पितः दत्तः आत्मा येन सः तदधीनो भूत्वा तदाज्ञामनुसत्य प्रवर्तमान: । अर्थी सल्लेखनाकामः यथावत् समाधिभावेन विधिमनुसृत्य धर्मध्यानपरिणत्या कृतात्मकार्यः कृतम् आत्मकार्य सल्लेखनाख्यं येन सः कृती पुण्यवान् धन्यः जगन्मान्य पदप्रभु : स्यात् । जगतां मान्यं पूज्यं यत्पदं स्थानं तीर्थकरत्वं तस्य प्रभुः स्यात् भवेत् ॥९०४॥
इत्युपासकाध्ययने सल्लेखनाविधिर्नाम पञ्चचत्वारिंशः कल्पः ॥४५॥
४६. प्रकीर्णकविधिर्नाम पट्चत्वारिंशत्तमः कल्पः । [पृष्ठ ३२५-३२८ ] विप्रकीर्णति-विशेपेण प्रकीर्णानाम् इतस्ततः विस्तृतानां वाक्यानाम् अथवा अवशिष्टानाम् अनुक्तानाम् अर्थवाक्यानां प्रयोजन भूतवाक्यानाम् उक्तिः प्रतिपादनं प्रकीर्णकम् उक्तम् । कैः प्रकीर्णकं उक्तम् इति प्रश्न आह-उवतेति-उता: कथिताः अनुक्ताः अकथिताः उपदिष्टानुपदिष्टा इति । ये अमृतस्यन्दबिन्दवः अमतवत आनन्दजनकत्वात उक्तानक्तार्थवाक्यानि अमतमेव तस्य गलतां बि आस्वादे कोविदः प्रकीर्णकस्य लक्षणम् उक्तम् ॥९०५।। कीदग्गुणो नरः धर्मकथापरो भवतीत्याह-- अदुजेनत्वमिति-दुर्दुष्टो जनः दुर्जनः तस्य भावः दुर्जनत्वं कृतघ्नत्वम् न दुर्जनत्वम् अदुर्जनत्वं कृतोपकारस्मरणाख्यो गुणः अदुर्जनत्वम् । विनयः गुणिजनेषु आदरः । विवेक: हिताहितविमर्शशक्तिः । परीक्षणं पूर्वापरालोचनम। तत्त्वविनिश्चयश्च जीवादितत्त्वानां यथागमं स्वरूपनिर्णयः । एते पञ्चगणा: यस्य भवन्ति स मात्मवान् विकारावशः पुरुषः धर्मकथापरः धर्मोपदेशने तत्परो भवेत् ॥९०६॥ के दोषास्तत्त्वावबोधे प्रतिबन्धकाः आह-असूयकत्वमिति-गुणेषु मत्सरोऽसूयकत्वम् । शठता पुरः प्रियं भाषणं पश्चात् विप्रियोत्पादनम् । अविवारः अविवेकः, दुराग्रहः दुष्टाभिप्रायः, सूक्तविमानना सूक्तस्य सतां भाषितस्य विमानना अवहेलना अवज्ञा, अमी पञ्चदोषाः तत्त्वावबोधप्रतिबन्धनाय भवन्ति । यथार्थवस्तुस्वरूपज्ञानबाधाहेतवे भवन्ति ॥९०७॥ संशयितमूढयोः प्रवृत्तेः असाफल्यं दर्शयति । पुंस इति-यथा संशयिताशयस्य चलितप्रतिपत्तिमतः पुंसो नरस्य काचित् प्रवृत्तिः किमपि कार्य सफलं न भवेत् । तथा धर्मस्वरूपेऽपि विमूढबुद्धेः विमूढा बुद्धिर्यस्य सः विमढबुद्धिः तस्य धर्मस्वरूपानभिज्ञस्य जडमतेरित्यर्थः तथाभूतस्य पुरुषस्य काचित् प्रवृत्तिः सफला न भवेत् विपरीतकार्यकरणात् ॥९०८।। अष्टमदानाह-जातिपूजेति-जाति: मातृकुलम् । पूजा लोकादरः । कुलं पितृवंशः । ज्ञानं शास्त्रावबोधः । रूपं सौन्दर्यम् । संपत ऐश्वर्यम् । तपः व्रताद्याचरणम्, बलं शरीरपराक्रमः । एतस्मिन्वस्तुनि अहंयुतोद्रेकम् अभिमानस्य उत्कटतां मदं गवं वदन्ति । के अस्मयमानसाः गवरहितचेतसः

Page Navigation
1 ... 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664