Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith
View full book text
________________
-पृष्ठ २८७]
उपासकाध्ययनटीका
४६३
परतन्त्रनीतिः परतन्त्रनयरूपा श्रुतज्ञानावरणक्षयोपशमाधीना। अष्टस्थानापेक्षया परतन्त्रनीति: पराधीना तथापि मनः स्वाधीनं प्रसूते प्रकटीकरोति । प्रायः कलापरिगता कलाभिः वस्त्वंशज्ञानैः परिगता व्याप्ता। मनः प्रसूते मनः चित्तं जनयति । कलापरिगतोपि मूर्तिसहितापि । मनः आत्मा उपशान्तकलं शरीररहितं सूते । 'श्रुतमनिन्द्रियस्येति' मनसः श्रुतज्ञानं विषयः इति निर्देशात् । यदा च स्पष्टं तत् श्रुतज्ञानमस्पष्टं शुक्लध्यानेन घातिकर्मविनाशात् केवलज्ञानरूपं विति तदा तत् स्पष्टं स्वतन्त्रम् उपशान्तकलं च भवति । सकलवस्तुपरिच्छेदकत्वात् । क्षायोपशमिकभावविनाशनात् । अंशात्मकताविकलत्वात् । उचितमेव, नृणां वस्तुगतिः चित्रा नराणां नानाविधं वस्तूविषयं ज्ञानं भवति । अतः तां वाग्देवीम् अन्नविधः चरुप्रकारः यजे पूजये ॥७४२॥ एक पदमिति-बहुपदापि बहनि पदानि यस्याः सा बहुपदा तथाभूतापि तुष्टा सती एक पदं ददासि । श्रुतपदसंख्यागमे एवं प्रतिपादिता-'कोटीशतं द्वादश चैव कोटयो, लक्षाण्यशीतिस्त्र्यधिकानि चैव । पञ्चाशदष्टौ च सहस्रसङ्ख्यमेतच्छ्रतं, पञ्चपदं नमामि ।' एवं बहुपदेषु सत्स्वपि एकं पदं ददासीति विरोधः, तत्परिहारस्त्वेवम् । एक मुख्यं पदं स्थानं सिद्धालयं त्वं ददासि । वर्णात्मिकापि अकारादिहकारपर्यन्तवर्णस्वरूपा अपि त्वम् आराधकजनं वर्णभाजं वर्णधारिणं न करोषि इति विरुद्धमेतत्परिहियतेस्वयं वर्णभागपि सतो आराधकं वर्णादिगुणधारिणं ब्राह्मणत्वादिवर्णयुक्तं मूर्तिमन्तं च न करोति अर्थात् वाग्देव्याराधकाः तत्प्रसादात संसारिदशां मक्त्वा सिद्धपदं लभन्ते इति भावः । तथापि भवती अहं से वे यजे। यतः अर्थी जनो दोषं न पश्यति कार्यापेक्षी नरः। तत् तस्मात तव एष दीपः समस्तु । इति दीपम् ॥७४३॥ चक्षुःपरमिति-करणेति-करणानि इन्द्रियाणि तान्येव कन्दरं दरी तस्माद् दूरितार्थे तिरोहितार्थे जोवादिपदार्थसार्थे । हे देवि, त्वं परम् उत्तमं चक्षुः नेत्रमसि । अतीन्द्रियपदार्थावलोकनक्षमत्वात् । मोहेति-मोहान्धकारापनयने देवि, त्वं परमः उत्कष्टः प्रकाशः असि मेघादिना कदाचनापि अतिरोहितप्रकाशा त्वमसि । तामेतितत् अनिर्वचनीयं स्वरूपं धाम स्थानं सिद्धालयः तत्प्रतिगामी गमनशीलः यः पन्था मार्गस्तस्य वीक्षणे रत्नदीप: त्वमसि । तत् तस्मात् हे देवि, इह जनेन आराधकनरेण त्वं धूपैः सेव्यसे आराध्यसे । इति धूपम् ॥७४४।। चिन्तामणीति-चिन्तामणिश्चिन्तारत्नम्, त्रिदिवधेनुः स्वर्गसुरभिः, कामधेनुरिति भावः । सुरद्रुमाद्याः कल्पपादपादयः पुंसां पुरुषाणां मनोरथेति-चित्ताभिलाषाः तेषां यः मार्गः तस्मिन् प्रथितः प्रसिद्धः प्रभाव: माहात्म्यं येषां ते भावाः हैं देवि, तव सम्यकसेवाविधेः समीचीनाराधनाविधानात, नियतं नियमेन भवन्ति भक्तानां जायन्ते । तत् तस्मात् इदं फलं नारिकेलादि समर्पितं ते मुदेऽस्तु आनन्दाय जायताम् । इति फलम् ॥७४५।। कलधौतेति-कलधौतेन सुवर्णेन रचितानि यानि कमलानि, मौक्तिकानि शौक्तिकानि मुक्ताफलानीति भावः, दुकूलं सूक्ष्मवस्त्रम् । मणिजालं रत्नसमूहः, चामराणि चमरीजानि प्रायः आदी येषां तैः अनर्थ्यवस्तुनिवहैः तथा सकलमङ्गलभावः दर्पणदधिदूर्वादिभिर्मङ्गलैर्भावः पदार्थः अहं देवी सरस्वतीम् आराधयामि सेवे ॥७४६।। स्याद्वादेति-स्याद्वादः कथंचिद्वादः स एव भूधरः पर्वतः तस्माद्भव उत्पत्तिर्यस्याः सा।
अनन्यति-न अन्यः शरणं रक्षको येषां ते अनन्यशरणाः तैः । त्वमेव रक्षिका येषां तैः देवैः समुपासवोया आराध्या । पुनः कथंभूता। स्वान्तति-स्वान्ते मनसि आश्रिताः संचिताः ये अखिलाः कलङ्काः ज्ञानावरणादिकर्मदोषाः तेषां हरतीति हरः तथाभूत: प्रवाहः यस्याः सा। मनःस्थितसकलकर्मकलहरणक्षमज्ञानजलोघो यस्याः सा। वागापगा जिनवाणीनदी। मम बोध एव गजः करी तस्य अवगाहः प्रवेशो यस्यां तथाभूता भवतु ।।७४७॥ जिनाभिषेकादिभ्यः का अवस्था लभते भाक्तिक इति प्रश्ने प्राह-मूर्धति-जिनानां तीर्थकृताम् अभिषवात् स्नानात् भक्तो मूर्धाभिषिक्तो भवति प्रधाननृपो जायते । जिनानाम् अर्चनात् पूजनात् अर्यः नसुरपूज्यो भवति । संस्तवनात् जिनगुणस्तुतेः स्तवाहः. स्तुतियोग्यो भवति । जपात जपो नामस्मरणयोग्यो भवति । ध्यानविधेः एकाग्रचित्तेन जिनगुणध्यानकरणात् अबाध्यः अन्यबर्बाधां नाप्नोति । श्रुतसेवनात च श्रुतस्य जिनमुखोद्भतवाण्याः आराधनात् श्रुताश्रितश्रीः श्रुतलब्धलक्ष्मीको भवति ।।७४८।। दृष्ट इति-है जिन, दृष्टः त्वम् अनन्याश्रयः भावः नितरां सेवितः असि । अन्यजनाश्रयणादुद्भूताः ये अनुरागादयो भावाः ते अन्याश्रया भावा उच्यन्ते ते तु भवजनकाः । तथाभूत

Page Navigation
1 ... 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664