Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith
View full book text
________________
- पृ० ३२१ ]
उपासकाध्ययनटीका
समधीः समा रागद्वेषपरिहीणा बुद्धिर्यस्य स: मुनिः गृहस्थो वा समधीरुच्यते ||८६६ ।। वाचंयमत्वलक्षणमाहयोऽवगम्येति तत्वैकभावनः तत्त्वेषु एका मुख्या भावना चिन्तनं मस्य स तत्वकभावनः । यः मुनिः अनाद्यन्ततत्त्वं न आदिः उत्पत्तिर्जन्म अन्तो विनाशः यस्य तत्तत्त्वं जीवाजीवादिवस्तुस्वरूपम् अवगम्य ज्ञात्वा वाचंयमः वाचो वाक्यात् यच्छति विरमतीति वाचंयमः मौनव्रती विज्ञेयः, न पशुवन्नरः मौनी विज्ञेयः ॥८६७॥ अनूचानत्वं ब्रूते - श्रुते इत्यादि - श्रुते आगमे । व्रते अहिंसादिमहाव्रते । प्रसंख्यानं ध्यानं तस्मिन् । संयमे प्राणिसंरक्षणात्मके इन्द्रियजयरूपे । नियमे परिमितकालावधिरूपे भोगोपभोगत्यागे । यमे आजन्मभोगोपभोगत्यागे यस्य उच्चैश्चेतः उन्नतं चेतः मनो भवति स अनूचानः श्रुतज्ञानविचक्षणः विनीतो वा प्रकीर्तितः ||८६८ || अनाश्वन्मुनेः स्वरूपमाह-य इत्यादि - यः यतिः अक्षस्तेनेषु इन्द्रियचौरेषु अविश्वस्तः विश्वासं न च गच्छति । शाश्वते पथि नित्ये रत्नत्रयमार्गे च स्थितः वर्तते स्म । समस्तसत्त्व विश्वास्यः सकलप्राणिविश्वासार्हः स मुनिरिह अनाश्वान् गीर्यते उच्यते ॥ ८६९ ॥
[ पृष्ठ ३१८ - ३२१] योगिनमाह - तत्वे इत्यादि - तत्त्वे जीवादिपदार्थे पुमान् यस्य आत्मा युक्तो वर्तते । मनः पुंसि यस्य मनः बाह्यान् धनादिपदार्थान् विमुच्य पुंसि ज्ञानदर्शनलक्षण आत्मन्येव युक्तं वर्तते । मनसि एव युक्तं यस्य अक्षकदम्बकं इन्द्रियगणो वर्तते । तदपि स्पर्शादिविषयेषु न प्रवर्तते । स मुनि: योगी भवति । परेच्छादुरोहितः योगी न भवति । परेषु स्त्रीपुत्रधनादिषु या इच्छा मनः संकल्पः तस्यां दुरीहितः दुष्प्रवृत्तः यः स योगी न स्यात् ॥ ८७० || यतेः पञ्चाग्निसाधकत्वं ब्रवीति - कामः क्रोध इत्यादि - यस्य कामः संकल्परमणीयः प्रीतिसंभोगशोभी रुचिरोऽभिलाषः कामः । क्रोधः अमर्षः असहनता । मदो गर्वः । माया कपटम् । लोभः वर्तमानकाले अर्थप्राप्तिगृद्धिः । इत्यग्निपञ्चकम् येन साधितं वशीकृतं सः कृती कृतकृत्यः मुनिः पञ्चाग्निसाधकः स्यात् ॥ ८७१ || मुनेर्ब्रह्मचारित्वमाह - ज्ञानं ब्रह्मेति - आत्मस्वरूपपरिज्ञायकं ज्ञानं ब्रह्मेत्युच्यते आत्मज्ञानेन परपदार्थे आसक्तिरहितावहा । स्वात्मन्येव रतिहितकारिणीति प्रतिपाद्यते । तस्माज्ज्ञानं ब्रह्मेति निर्वचनं योग्यम् । दया ब्रह्म दया प्राण्यनुकम्पनं सर्वे जीवाः सुखमभिलषन्ति न कोऽपि दुःखम् । अतः आत्मना सदृशाः सर्वे प्राणिनः इति ज्ञात्वा दया विधेया । दयेयं ब्रह्मज्ञानकारणत्वाद् ब्रह्मेति परिगीयते । कामविनिग्रहः कामाकुलितो मनुष्यः रामाभिलाषी भवति । निजात्मनि शुद्धे तस्य रतिर्न भवति अतः आत्मस्वरूपरतिच्युतः सोऽजितेन्द्रियो भवति तस्य ब्रह्मप्राप्तिः कुतः । कामविनिग्रहे कृते निजात्मनि ब्रह्मणि रतिर्जायते अतः कामविनिग्रहस्य ब्रह्मेत्यभिधानम् । अत्र ज्ञानब्रह्मणि, दयाब्रह्मणि कामविनिग्रहाख्ये ब्रह्मणि च सम्यग्वसन्नरः ब्रह्मचारी आत्मा भवेत् ||८७२ ॥ मुनेगृहस्थत्वं कथयति — क्षान्तियोषितीत्यादि - - यः मुनिः क्षान्तियोषिति क्षमास्त्रियां सक्तः रति करोति । यः सम्यग्ज्ञानम् एव अतिथिः सप्रियो यस्य यथा गृहस्थः ज्ञानादिसिद्ध्यर्थम् आहाराय यत्नेन श्रावकगृहम् । अतन्तं गच्छन्तम् अतिथि पूजयति तथा सम्यग्ज्ञानरूपम् अतिथिम् आराधयति स मुनिः नूनं गृहस्थो भवेत् । गृहस्थः दैवतं साधयति आराधयति तथायं मुनिर्मन एव दैवतं तत्साधयति । मनो वशीकृत्य तत् आत्मनि एकाग्रं करोति तत आत्मानुभूत्याख्यं सुखं लभते ||८७३ || मुनेर्वानप्रस्थत्वं व्यनक्ति-प्राम्यमिति - ग्राम्यम् अर्थ ग्राम इन्द्रियगणः तस्य विषयः स्पर्शरसादिः ग्राम्योऽर्थ उच्यते । तं स्पर्शादिविषयं स्त्रीस्रक्चन्दनादिकं परित्यज्य मुक्त्वा । अन्तः यः अर्थः रागद्वेषादिः तमपि परित्यज्य यः संयमी यतिः प्रवर्तते स वानप्रस्थः विज्ञेयः । न वनस्थः कुटुम्बवान् वने तिष्ठन् पोष्यवर्गसहितः वानप्रस्थो नोच्यते । वानप्रस्थोऽयं गृहस्थभेदेऽपि शब्दो वर्तते । वानप्रस्थो गृही तृतीयाश्रमी उच्यते तस्यापि स्वरूपं जैनागमे एवं प्रतिपादितम् - " वानप्रस्था अपरिगृहीतजिनरूपा वस्त्रखण्डधारिणः निरतिशयतपस्युद्यता भवन्ति ।" वैदिकधर्मे वानप्रस्थो दाराभिः सह वने तिष्ठति इत्युक्तं तथा वानप्रस्थस्य गृहिणः स्वरूपं जैनागमे नास्ति । ग्राम्यमर्थमिति श्लोके मुनेर्वानप्रस्थेति नामापि कथं भवेदिति विशदीकृतम् । परं मुनिर्वानप्रस्थाभिधो गृही नेत्यत्र ज्ञेयम् ||८७४ || मुनेः शिखाछेदित्वं कथयति - संसारेत्यादि - - संसार एवाग्निः । चतुर्गतिभ्रमणं संसार: स एवाग्निः तस्य शिखाः मिथ्यात्वाविरतिप्रमादकषा। तासां छेदो विनाशः कर्तनं वा येन ज्ञानासिना । आत्मज्ञानमेव असिः खड्गः तेन कृतः तं मुनि
६४
५०५

Page Navigation
1 ... 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664