Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith
View full book text
________________
५०० पं० जिनदासविरचिता
[पृ०३०५सम्यग्दर्शनधारिभिः ॥८०९॥ साधकमाह-ज्योतिर्मन्त्रेत्यादि-ज्योति: ग्रहनक्षत्रादिकं तद्गत्यादिकं च, तज्जानातीति ज्योतिः । मन्त्रज्ञः मन्त्रं तत्स्वरूपम् इष्टानिष्टं तत्फलम्, तदाराधनादिकं जानातीति मन्त्रज्ञः । निमित्तम् अष्टधा अन्तरिक्ष-भौम-अङ्ग-स्वर-व्यजन-लक्षण-छिन्न-स्वप्नाः। तद जानातीति निमित्तज्ञः, यः ज्योति:पु, मन्त्रेषु, निमित्तेषु च कुशलः । यः कार्यकर्मसु प्रतिष्ठाषोडशसंस्कारविधानव्रतोद्यापनादिषु कर्मसु सुप्रज्ञः सुबुद्धिः सम्यक्तया परोक्षार्याः ग्रहगतयः, तदिष्टानिष्ट फलानि च तेषु समर्था धीर्यस्य सः समयिभिः गृहस्थैः मुनिभिश्च मान्यः आदरणीयः । अथवा कायकर्मसु सुप्रज्ञः वैद्यः स च व्याधि परोक्षार्थं जानाति अतः सोऽपि समयिभिः मान्यः ॥८१०॥ साधकमाह-दीक्षायात्रेति-दीक्षा द्विविधा अणुव्रतदीक्षा महाव्रतदीक्षा च यात्रा ग्रामान्तरगमनं तीर्थयात्राकरणं वा। प्रतिष्ठा जिनयज्ञविधानम् । आद्यशब्देन व्रतोद्यापनं विवाहादिसंस्काराश्च । एता: क्रियाः तद्विरहे ज्योतिर्मन्त्रनिमित्तज्ञाद्यभावे कुत: भवेयुः । तदर्थम् एतत्कार्यविधानाय परपृच्छायां वैदिकादि-ज्योतिविद्वद्यादि-विद्वज्जनपच्छायां निजसमयोन्नतिः कथं स्यात् ॥८११॥ नैष्ठिकमाह-मूलोत्तरगुणेति-मूलगुणाः अहिंसादयः अष्टाविंशतिः । उत्तरगुणाः चतुरशीतिलक्षाः । एतैर्गुणः श्लाघ्यानि यानि तपांसि अनशनादीनि द्वादश तैः निष्ठिता दृढा स्थितिः मुनिधर्मे अवस्थानं यस्य सः, साधुः मुनिः सम्यक्तया मनोवाक्कायः पूज्यः मान्यः स्यात् । कैः पुण्योपाजनपण्डितः पुण्यसंचये निपुण: श्रावकैः ॥८१२॥ गणाधिपमाह-ज्ञानकाण्डे इति-न्याय-धर्म-व्याकरण-साहित्यादिकशास्त्राणि ज्ञानकाण्डम् । क्रियाकाण्डे अणुव्रतमहाव्रताद्याचाराः क्रियाकाण्डम्, एतत् काण्डद्वये चातुर्वर्ण्यपुरःसरः मुन्यषियत्यनगाराणां पुरःसरः अग्रणीः सूरिः संसाराब्धितरण्डकः भववाधिपोतः । देव इव अर्हन्निव आराध्यः पूज्यः ॥८१३॥ समयद्योतकम् आह-लोकवित्वादि-लोकवित्त्वं लोकव्यवहारवेदित्वम्, कवित्वं बुधजनमनोहरणकुशलकाव्यरचनाचातुर्यम् आद्यं येषु तैः वादवाग्मित्वकोशल:, विजिगीषुकथानैपुण्यं वादः ! वाग्मित्वं वक्तृत्वं तयोः कोशल: चातुर्यः मार्गप्रभावनोद्युक्ताः रत्नत्रयमार्गप्रभावने उद्द्योतने उद्युक्ताः तत्पराः सन्तः साधवः गृहस्थाश्च विशेषतः दानसम्मानादिना पूज्याः मान्याः ॥८१४।। कीदृशं ज्ञानं तपश्च पूज्यं स्यादित्याहमान्यमित्यादि-तपोहीनं लोकविस्मयकारकतपोरहितं ज्ञानं दीक्षायात्राप्रतिष्ठाद्युपयोगि मान्यं भवेत् तादृक् ज्ञानम् अनशनादितपोनिमित्तं भवेत् । ज्ञानहीनं तपः नैष्ठिकस्थम् अहितं पूज्यं स्यात् । ज्ञानातिशयहेतुत्वात् । द्वयं ज्ञानतपोयुगलं गणाधिपस्थम् । यत्र स देवः स्यात् अर्हन्निव स्यात् । द्विहीनः गणपूरणः गणं संख्यां पूरयति इति गणपूरणः भवेत् ॥८१५।। मुन्यादीनां विनयक्रियामाह-अहंद्रूपे इति-अर्हतः रूपं यस्य सः अहंद्रूपः तस्मिन् जिनमुद्राधारके नग्नमुनो नमोऽस्तु स्यात् । नमोऽस्तु इति विरुक्त्वा मुनि पञ्चाङ्गनमेत । विरतिः आयिका तस्यां विनयक्रिया वन्दे इति । च अन्योऽन्यं क्षुल्लके च अहं यथायोग्यप्रतिपत्त्या इच्छाकारक्वः इच्छामीत्यादिप्रसिद्धविनयकर्म सदा स्यात् । श्रावकाः अन्योन्यं दृष्ट्वा इच्छामीत्युक्त्वा विनयक्रियां कुर्युः ॥८१६॥
[पृष्ठ ३०५-३०८] अनुवीचीत्यादि-पूज्यादिसंनिधौ पूज्या मान्या ये आचार्यादयः ते आदी येषां ते पूज्यादयः आर्यिकाक्षुल्लकादयः । तेषां संनिधौ समीपे अनुवोचिवचः विचार्य भणनम्, निरवद्यवचनं सदा भाष्यम् अनिशं वाच्यम् । गुरुसंनिधौ यथेष्टं हसनालापान् असत्यभाषणं, नमहास्यम्, अभ्याख्यानं मिथ्याविवाद: वर्जयेत् त्यजेत् ॥८१७।। भुक्तिमात्रेत्यादि-भुक्तिः आहार एव भुक्तिमात्रं तस्य प्रदानं वितरणं तस्मिन् तपस्विनां का परीक्षा को विमर्शः करणीयः अयम् आगमोक्तमाचारं यतीनाम् आचरति न वेति विमर्शो न करणीयः । ते सन्तः सन्मुनयो भवन्तु असन्मुनयो वा यतः गृहो गृहस्थः दानेन शुद्धयति पुण्यं लभते ।।८१८।। सर्वेति-सर्वे च ते आरम्भाः सर्वारम्भाः अनेकानि कार्याणि तत्र च गृहस्थानां बहुषा बहुभिः प्रकारः लज्जाभयपक्षपातादिभिः धनव्ययः भवति । ततोऽत्यर्थम् अतिशयेन विचारणा परीक्षा न कर्तव्या ||८१९॥ यथा यथेति-यथा यथा मुनयः तपांसि, ज्ञानम्, महावतानि, समितयः आदिभिर्गुणः विशिष्यन्ते विशिष्टा जायन्ते भवन्ति । तथा तथा ते गृहमेषिभिः गृहस्थः पूज्या माझ्या भवन्ति ॥८२०॥ देवादिति-धन्यैः पुण्यवद्भिः गृहस्थैः देवाल्लब्धं प्राप्तं धनं समयाश्रिते समयो जिनधर्मः तम् आश्रिते मुन्यादी

Page Navigation
1 ... 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664