Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith
View full book text
________________
-पृ० २८४] उपासकाध्ययनटीका
४६१ देहस्य स्वरूपं न तदात्मनः । स तु नितान्तं निर्मलः । एनम् आत्मानं देहाच्छरीरात्पृथक् कृत्वा विभिन्न कृत्वा तस्मानित्यम् अविनाशिनं तं विचिन्तयेत् ध्यायेत् ॥७२२-७२३॥ तोयमध्ये इति-यथा तोयमध्ये जलमध्ये । तैलं पृथक् तिष्ठति । नीरक्षीरवत् अन्योन्यप्रदेशप्रवेशस्तयोर्न भवति । तथा अस्मिन् शरीरमध्ये पुमाञ्जीवः पृषक्तया आस्ते विद्यते ॥७२४॥
[पृष्ठ २८१-२८४ ] दध्नः सर्पिरिवेति-यथा उपायेन मन्थनदण्डेन मथित्वा दहनः सपिघृतं पृथक क्रियते तथा तत्त्वज्ञैः जीवस्वरूयाभिज्ञः चिरम् अनादिकालेन संसर्गवानपि नीरक्षीरमिव देहेन, आत्मा शरारतः देहात् पृथक् क्रियते ! केन ध्यानोपायेन ॥७२५॥ पुष्पामोदाविति-यथा पुष्पात् आमोदः गन्धः भिन्नः। यथा तरोश्च्छाया भिन्ना । तद्वत् देहदेहस्थो ज्ञातव्यो। देहजीवी प्रतिपत्तव्यो। देहः पुष्पसदृशः साकारः जीवस्तद्गन्धतुल्यः निराकारः । देहः तरुवत् जोवस्तच्छायेव । यदा तो लपनबिम्बवत देहः लपनवत् मुखवत् । आत्मा आदर्शगतमुखबिम्बवत् । यद्वत्सकलनिष्कले सकल: अर्हन् निष्कलः सिद्धः तत्र सकलनिष्कले ॥ ७२६ ॥ एकस्तम्भमिति-इदं शरीरं योगिनां गृहम् गेहमिव । यथा गृहं स्तम्भैः सहितं वर्तते तथा इदं योगिशरीरम् । एकस्तम्भम् एकः स्तम्भः यत्र तथाभूतम् । एकस्तम्भं जीवे चेतना लक्षणं तदेव लक्षणं स्तम्भभूतम् । गृहे द्वाराणि विद्यन्तेऽत्र नवद्वाराणि सन्ति, शरीरे नवछिद्राणि सन्ति । द्वे नेत्रे नासिकारन्ध्रद्वयम् । कर्णरन्ध्रयुगम् । मुखरन्ध्रम् । शिश्नरन्ध्रम् । गुदरन्ध्रमिति नवरन्ध्र' शरीरम् । एतानि रन्ध्राण्येव शरीरस्य द्वाराणि । पञ्चपञ्चजनाश्रितम् - यथा गृहं पञ्चजना मनुष्यास्तराश्रितम् । तथा योगिनां शरीरगृहमपि पञ्च इन्द्रियाण्येव पञ्चजनाः मनुष्याः तेराश्रितम् । यथा गृहम् अनेककक्षं बहुप्रकोष्ठकं विद्यते । तथा योगिनां शरीरमिदम् अनेककक्षं नाभिकमलादिनानावयवोपेतम् ॥७२७॥ ध्यानामृतान्नेति-योगिनां चित्तं योगबान्धवे योगो ध्यानं स एव तस्य बान्धवः आप्तजनस्तत्र तथाभूते शरीरे रमते संतुष्यति । कथंभूतस्य योगिनः । ध्यानेतिध्यानमेव अमृतान्नं पीयूषान्नं तेन तृप्तस्य सोहित्यं प्राप्तस्य । पुनः कथम्भूतस्य । क्षान्तीति-क्षान्तिः क्षमा सैव योषित् जाया तस्यां रतस्य स्नेहं कृतवतः ।।७२८॥ रज्जुभिरिति-यथा रज्जुभिः प्रग्रहैः । कृष्यमाणः चोद्यमानः । योऽश्वः पारिप्लवश्चञ्चलः । स्याद्भवति। तथा इन्द्रियः स्पर्शनादिभिः । कृष्टः प्रेरितः । आत्मा क्षणम् एकक्षणकालमपि ध्याने न लीयते लीनो निश्चलो न भवति । यो दुष्टाश्वः स्यात्स प्रेरितस्तिष्ठति खंचितश्चलति तथेन्द्रियः खंचितः आत्मा चलति न तिष्ठति । अतः आत्मानं शनैः शनैः वशं करोतु ।।७२९।। रक्षामिति-सकलीकरणविधिना स्वाङ्गरक्षणं विधाय । तथा संहरणम् औदारिकशरीरभस्मनः हरणं कृत्वा । वैक्रियिकशरीरं चोत्पाद्य । गोमुद्रामृतवर्षणम् सुरभिमुद्रयामृतवर्षणं च कृत्वा । स्वयम् आप्तरूपधरः आप्तोऽर्हन् तस्य रूपधरः परमौदारिकदेहस्थोऽहमिति भावयित्वा आप्तम् अर्हन्तं चिन्तयेत् सकलीकरणे पूर्व यथा शरीररक्षा क्रियते । पश्चात् अग्नितत्त्वे दहनलक्षणं संहरणम्। चन्द्रावरुणमण्डलात् अमृतवर्षेण सृष्टिं कृत्वा। स्वयम् आप्तरूपधरः आप्तम् अर्हन्तं चिन्तयेत् इति भावः । ( टिप्पणे ) ॥७३०॥ धूमवत् इति-धूमवत् पापं निर्वमेत् अघं परिक्षपयेत् । केन गुरुबोजेन । (झ) कारेण । तेन कारणेन तद्वर्णेन अमृतवर्णेन पकारेण । मुहुः मुहुः वारंवारम् ॥७३१॥ पद्मवीरसुखासनवर्णनम्-संन्यस्ताभ्यामिति-संन्यस्ताभ्यां संस्थिताभ्याम् अधोध्रिभ्याम् अपश्चरणाम्याम्, पद्मासनं भवति । ऊर्वोरुपरि सक्नोरुपरि युक्तितः अघ्रि भ्यां स्थापिताभ्यां वोरासनं भवति । तथा समगुल्फाम्यां समघुटिकाभ्यां सुखासनं भवति । टिप्पण्यामिदम् सक्थ्नोरधः पादौ तदा पद्मासनम्, सक्थ्नोपरि तदा वीरासनं घूण्टी उपरि घूण्टी तदा पद्मासनम् ।।७३२॥ तत्र सुखासनस्येदं लक्षणम्-गुल्फोत्तानेति-गुल्फयोः घुटिकयोः उपरि उत्तानो ऊर्ध्वतलो यो करी हस्ती तयोः अङगुष्ठे रेखाः रोम्णाम् आलिः पंक्तिः नासिका नासा च समदृष्टिः समाः कुर्युः विदध्युः । नातिस्तब्धो न अतिशयेन स्तब्धः स्थिरः । न वामनः नातिनम्रः ।।७३३।। तालेति-तालस्य वितस्तेः त्रिभागस्व्यंशः तृतीयभागश्चतुरङ्गुलः तावत् मध्ये अन्तरम् अघ्रयोश्चरणयोर्यस्य स तालत्रिभागमध्याघ्रिः । पुनः कथंभूतः योगी। स्थिरति - स्थिरे निश्चले शीर्षशिरोधरे मूर्धग्रोवे यस्य सः । पुनः कथंभूतः समनिष्पन्देति-पार्ण्यग्रौ गुल्फयोः अधःप्रदेशाग्री। जानुनी ऊरुपर्वणी ध्रुवी हस्ती करो लोचने नयने समानि निस्पन्दानि च निश्चलानि च पायॆग्रजानुभ्रहस्तलोचनानि यस्य सः । एतादशो

Page Navigation
1 ... 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664