Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 618
________________ ४६६ पं० जिनदासविरचिता [पृ०२१७काराय यत्स्यात् तद्दानमिष्यते ॥७६६॥ दातृपात्रेति-तत् दानम्, दातृविशेषात्, पात्रविशेषात्, विधिविशेषात्, द्रव्यविशेषात् विशिष्यते । यथा घनाघनोद्गीणं तोयं मेघव॒ष्टं जलम् । भूमिसमाश्रयं भूम्याषारं प्राप्य विशिष्यते तथा दानमपि दातृपात्रविध्यादिविशेषेण विशिष्टफलदं भवेत् ॥७६७॥ दात्रादीनां लक्षणान्याह-- दातेति-अनुरागसंपन्नः दाता पात्रगुणानुरक्तो दाता भवति । पात्रं रत्नत्रयगुणविशेषसंबन्धात्, सत्कारो नवधा विधिरुच्यते । द्रव्यम् अन्नादि । तत्तु स्वाध्यायतपःसाधकं भवेत् ॥७६८॥ वित्तव्ययस्य प्रकारान् ब्रूतेकश्चिद्दाता परलोकधिया अनेन वित्तव्ययेन अन्नादित्यागेन मे परलोकः स्वर्गादिर्लम्येत इति मन्यते । कश्चिहाता ऐहिककीर्तिलोकादरादिप्राप्तिम भूयादिति वाञ्छया वित्तव्ययं करोति । क्रश्चिच्च औचित्यमनसा वित्तव्ययं करोति । दानप्रियवचनाभ्याम् अन्यस्य सन्तोषोत्पादनम् औचित्यं तेन युक्तेन मनसा अभिप्रायेण वित्तव्ययं करोति । इति सतां सज्जनानां दातणां वित्तव्ययः घनवितरणं विधा त्रिप्रकारं भवति ॥७६९॥ परलोकैहिकौचित्येष्वस्तीति-येषां धीः बुद्धिः परलोके ऐहिके औचित्ये च समा नास्ति । कदाचित् प्रवर्तते कदाचिन्नेति वैषम्यं येषां धियां वर्तते तेषां धर्मः, ऐहिक सुखादिकं यशश्चेति एतत्त्रयं कुतः स्यात् । एतत्त्रयं तैर्दातृभिन लभ्यते, तेषां वित्तव्ययो विफल एव भवेत् ॥७७०॥ दानचातुर्विध्यमाह--अभयेतिमनीषिभिः विद्वद्भिः। चतुविधं चतुःप्रकारं दानं प्रोक्तम् । अभयेति-अभयदानम्, आहारदानम्, औषधदानम्, श्रुतदानम्-ज्ञानदानमिति । एतत् चतुर्विधं दानं भक्तिशक्तिसमाश्रयं भक्त्याधारम्, शक्त्याधारं च । यदि धनं समीपे न स्यात् तर्हि एतद्दानं दातुकामोऽपि न दातुं शक्नोति । शक्तिरस्ति तथापि भक्त्यभावे न दातुमिच्छति । यस्य समीपे एतवयं वर्तते स चतुर्विधमेतद्दानं पात्रेभ्यो ददातु ॥ ७७१ ॥ चतुर्विधदानानां फलचातुर्विध्यं वदति-सौरूप्यमभयादिति-अभयात् भीतस्य नरस्य अभयदानात् दाता सौरूप्यं सौन्दर्य प्राप्नोति । आहारदानात् भोगवान् भवति दाता। औषधदानात् आरोग्यं दातुर्भवति । श्रुतात् शास्त्रदानात् दाता श्रुतकेवली स्यात् ।।७७२।। अभयदानं प्रथमं देयमिति वर्णयति-अभयम् इति-सुधी: शुभमतिः श्रावकः । सर्वसत्त्वानां प्राणिनां आदी प्रथमं सदा अभयं दद्यात् । तद्धीने अभये अदत्ते सर्वः परलोकोचितः विधिः देवपूजादिकं षट्कर्माचरणं वृथा भवेत् । जीवितरक्षणम् अभयात् भवति तच्चेत् न रक्ष्यते परलोकोचिताः क्रियाः को विदध्यात् ॥७७३॥ अभयदानं सर्वेषाम् उत्तममिति निगदति-दानमिति-अन्यदाहारादिकं दानं भवेन्मा वा भवतु न वैति । नरश्चेद्यदि अभयप्रदः अभयदानं यदि स ददाति तेन ॥७७४॥ तेनेति-यः अभयदानवान्-यः नरः अभयं दत्वा प्राणिनो निर्भयान् करोति, तेन सर्व श्रुतम् अधीतं सकलं द्वादशाङ्गज्ञानं पठितम् । तेन परं तपः तप्तम् उत्तमं तपः सेवितम् । तेन कृत्स्नं दानं कृतम् आहारोषधशास्त्रदानानि दत्तानीति मन्ये ॥७७५॥ दातुर्लक्षणमाह-नवेति-नव च ते उपचाराश्च नवविधयः पात्रस्य नवादरप्रकाराः तः संपन्नः युक्तः । सप्तभिर्गुणैः समेतः सहितः दाता चतुर्विधैः अन्नं पानं खाद्यं लेह्यमिति आहारचातुर्विध्यं तत्र ओदनादिकमन्नम् । जलादिकं पेयम् । अपूपपूरिकामोदकादिकं खाद्यम् । दाडिमादिफलानि झरेय्यादिकं लेह्यमिति । तैः शुद्धः अस्पृश्यजनादूषितैः स्वयं स्नानादिशुद्धेन दात्रा विहितैः अन्नः आहारः साधूनां स्थिति कल्पयेत् भोजनविर्षि कल्पयेत् कुर्यात् ॥७७६॥ नवोपचारानाह-प्रतिग्रहेति-गृहसंश्रितेन गृहनिरतेन श्रावकेण मुनीनां नवोपचाराः यथायोग्य-भुक्त्युपचाराः कार्याः विधेयाः । तान् प्रतिग्रहत्याह-प्रतिग्रहः स्वगृहद्वारे यतिं दृष्ट्वा प्रसादं कुरुतेत्यभ्यर्थ्य नमोऽस्तु तिष्ठत इति विर्भणित्वा स्वीकरणम् । उच्चासनम्स्वगृहान्तः स्वीकृतयति नीत्वा निरवद्यानुपहतस्थाने उच्चासने निवेशनम् । पादपूजा पादयोः क्षालनम्, पूजा च गन्धाक्षतादिभिः। प्रणामः पूजितसंयतस्य पञ्चाङ्गप्रणामकरणम् । वाक्कायमनःप्रसादाः वाण्याः शरीरस्य मनसश्च प्रसन्नता। तत्र परुषकर्कशादिवचोवर्जनं वाक्शुद्धिः, सर्वत्र संवृताचारतया प्रवर्तनं कायशुद्धिः । भातरौद्रवर्जनं मनःशुद्धिः। विधाविशुद्धिः चतुर्दशमलरहितस्य आहारस्य यतन याशोषितस्य हस्तपुटेऽर्पणम् ॥७७७॥ दातुर्गुणानाह-श्रद्धेति-श्रद्धेत्यादि सप्तगुणा यत्र यस्मिन् दातरि सन्ति तं दातारं सूरयः प्रशंसन्ति । के ते सप्तगुणाः । आह-श्रद्धा, तुष्टिः, भक्तिः, विज्ञानम्, अलुब्धता, क्षमा, शक्तिः । श्रद्धा-पात्रगुणानुरागः। विज्ञानम्-द्रव्यक्षेत्रकालादिवेदित्वम् । अलुब्धता-सांसारिकफलानपेक्षा । क्षमा-दुनिवार

Loading...

Page Navigation
1 ... 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664