Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith
View full book text
________________
-पृ०२७] उपासकाम्ययनटीका
४६५ सुवर्ण शुद्धं जायते ॥७५७॥ हस्ते इति-सुकृतिजन्मनः सुष्टु कृतिः सत्कार्य पुण्यं तेन युतं जन्म यस्य स सुकृतिजन्मा तस्य पुण्यवतो । यस्य नरस्य चित्तं चारित्रः पवित्रं पूतम् । तस्य हस्ते दुःखमेव द्रुमो बृक्षः तस्य दावानल: वनाग्निरिव चिन्तामणिः विद्यते इति ज्ञातव्यम् ॥७५८ ।
इस्यपासकाध्ययने प्रोषधोपवासविधिर्नामेकचत्वारिंशत्तमः कल्पः ॥४१॥
४२. भोगपरिभोगपरिमाणविधिर्नाम द्विचत्वारिंशत्तमः कल्पः । [पृष्ठ २६१-२६२ ] भोगपरिभोगयोर्लक्षणमाह--यः सकृदिति-य: भोजनादिक: भोजनपुष्पगन्धादिक: भावः पदार्थः । सकृत् सेव्यते भुज्यते स भोगः । पौन:पुन्येन वारम्बार सेवनात् भूषादि अलङ्कारस्त्रीवस्त्रादिकं परिभोगः स्याद्भवेत्।।७५९॥ परिमाणं तयोः भोगपरिभोगयोः इयन्तं कालं दिवसपक्षमासादिकालं यावत् अथवा इयत्संख्योपेतयोः परिमाणं कुर्याच्छावकः, किमर्थम् । चित्तेति-चित्तस्य मनसः व्याप्तिरधिकाधिकसंग्रहाशा तस्या निवृत्तये व्यपोहाय । प्राप्ते भोगोपभोगवस्तुनिवहे लब्धे योग्ये च सेवितुमर्हे च सर्वस्मिन् इच्छया इच्छापरिमाणं कृत्वा नियमं भजेत् आश्रयेत् । अद्याहं एतावन्ती एव भोगपरिभोगौ भुजे। इति नियमम् अवलम्बेत ॥७६०॥ यमनियमयोलक्षणमाह-त्याज्ये वस्तुनि इच्छाकृशीकरणाय यमश्च नियमश्च स्मृते निगदिते भवतः । यमो यावज्जीवम आमरणं ज्ञेयः ज्ञातव्यः । सावधिः एकद्वियादिसंख्यापरिच्छिन्नदिवसमासादिसमयः नियम स्मृतः ॥७६१॥ आजन्मत्याज्यान्याह-पला -पलाण्डुः सुकन्दकः, केतकी केतकनामधेया वनस्पतिः निम्बसुमनांसि प्रसिद्धानि निम्बकुसुमानि । सूरणः तन्नामा कन्दविशेष: अर्शोघ्न इत्यपरं तस्य नाम । आदिशब्देन अर्जुनारणिशिग्रुपुष्पमधूकबिल्वफलादिकं त्याज्यम् । तथा बहुघातविषयं गुडुचीमूलकलशुनाशृङ्गबेरादिकं त्याज्यम् । एतानि वस्तूनि तद्रूपधारिबहुप्राणिसमाश्रयाणि विद्यन्ते । अत: आजन्म एषां त्यागः कार्यः ॥७६२॥ भोयोपभोगपरिमाणवतनाशकानां त्यागः करणीय इत्युपदिशति-दुष्पक्कस्येति-दुष्पक्वस्य सान्तस्तण्डुल. भावेन अतिक्लेदनेन वा दुष्टपक्वस्य मन्दपक्वस्य वा अन्नस्य प्राशः भक्षणं तत्क्षतिकारणं भोगपरिभोगपरिमाणव्रतनाशकारणम्। निषिद्धस्य पूर्वश्लोकोक्तपलाण्ड्वादीनाम् आहारस्य प्राशः भक्षणं व्रतविनाशकम् । जन्तुसंबन्धमिश्रयोः जन्तुना संबन्धस्य सचित्तस्य सचेतनबीजादिसहितस्य । संबद्धस्य पक्वफलादेर्भक्षणम् । तेन सचित्तेन सम्मिश्र पथक्क मशक्यम् आद्रकदाडिमबीजमिश्रं तिलमिश्रं च यद्यवधानादिकं तस्य प्राशो भक्षणम एतदव्रतनाशकम् । अवीक्षितस्य अनालोकितफलादेर्भक्षणम् एतद्वतविनाशकरम् ॥७६३।। एतद्वतस्य निरतोचारस्य पालनात्सातिशयफलमाह-इत्थमिति-इत्थम् उक्तप्रकारेण नियतवृत्ति : भोगपरिभोगप्रमाणं कुर्वाणः । अनिच्छोऽपि अभिलाषम् अकुर्वन्नपि । नरः नरेषु देवेषु च श्रियः चक्रवादिविभवस्य आश्रय आवासो भवेत । स च मुक्तिश्रियः समोपे आगमनं यस्य तथाभूतो भवेत् ॥७६४।।
इत्यपासकाध्ययने भोगपरिमोगपरिमाणविधिर्नाम द्विचत्वारिंशत्तमः कल्पः ॥४२॥
४३. दानविधिर्नाम त्रिचत्वारिंशत्तमः कल्पः । [पृष्ठ २९३-२९७ ] अधुना दानविधिविस्तरेण वर्ण्यते-यथाविधीति–प्रतिग्रहादिनवविधिमनतिक्रम्य, यथादेशं जाङ्गलानूपादिदेशमनुसृत्य । यथाद्रव्यं शुद्धान्नजलादिकमनुसृत्य । यथागमम् आगमोक्तदानस्वरूपमनतिक्रम्य । यथापात्रं पात्राण्यनतिक्रम्य । यथाकालं शीतोष्णादिककालमनतिक्रम्य । गृहाश्रमः गृहस्थश्रावकः दानं देयम् ॥ ७६५ ॥ दानलक्षणमाह-आत्मन इति-आत्मनः श्रेयसे दातुः स्वस्य हिताय । अन्येषां रत्नत्रयसमृदये अन्येषां सत्पात्राणां रत्नत्रयस्य वृद्धिर्भवत्विति हेतोः। इत्थं स्वपरानुग्रहाय स्वान्योप

Page Navigation
1 ... 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664