Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith
View full book text
________________
-पृ० २७३ ]
उपासकाभ्ययनटीका
दर
,
गुणाः । सकलं ज्ञानम् । सकलं दर्शनम् । सकलं सुखं च उत्पद्यन्ते ॥ ६९६ ॥ देवम् इति - जगत्त्रयो नेत्रं सकललोकलोचनम्, देवं जिनेशम् तथा व्यन्तराश्च देवताः शासनदेवतादयः पूजाविधानेषु पूजाभिषेकादी समं समानमानाहं पश्यन् वोक्षमाणः अधः दूरं व्रजेत् अधोलोके दूरं नरकं गच्छेत् उत्पद्येत । व्यन्तरदेवताभिः तुल्यत्वम् अर्हतोऽस्तीति संकल्पेन महानविनयो भवति जिनेन्द्रस्य ततः पापलेपादधोगतिप्राप्तिः स्यादेव ॥ ६९७|| ता इति - - ताः शासनयक्षय क्षिण्यः गोमुखचक्रेश्वर्यादयः, क्षेत्रपालाः दिक्पालादयो देवताः । परमागमे शासनारिक्षार्थं जिनमतरक्षणाय कल्पिताः सूरिभिः मन्यन्ते स्म । अतो यज्ञांशदानेन पूजाशेषद्रव्यवितरणेन सुदृष्टिभिः सम्यग्दर्शनधारिभिर्भव्यैः माननीयाः पूजनीयाः । तथा संकल्पेन पूजिताः भव्यानां सम्यक्त्वहानये ता न भवन्ति । ताः जिनसदृशाः न माननीयाः किन्तु जिनाद्धीना ज्ञातव्याः || ६९८ ॥ तच्छासनेति — तस्य जिनेश्वरस्य शासने मते एका दृढा अद्वितीया भक्तिर्येषां तादृशां सुदृशां सम्यग्दर्शनवतां सुव्रतात्मनाम् अणुव्रतिनां ताः सपुरन्दराः सौधर्मेन्द्रसहिताः स्वयमेव सन्तुष्टा भूत्वा प्रसीदन्ति प्रसन्ना भवन्ति ।। ६९९ ।। तद्धर्मेतितद्धर्मे जिनप्रोक्ते धर्मे बद्धकक्षाणां दृढतरबुद्धीनाम् । रत्नत्रयधारणात् महीयसां श्रेष्ठतामापन्नानाम् । मनोरथैः मनोऽभिलषितैः । उभे द्यावाभूमी द्यौः आकाशं भूमिः भूतलम् नभोभूतले । कामदुधे स्याताम् । इष्टदानसमर्थे कामधेनू भवेताम् ||७००|| वरोपलिप्सया चेतसो रिक्तत्वमाह - कुर्यादिति - - जनः तपोऽनशनादिकं कुर्यात् विदधीत । मन्त्रान् जपेत्, देवता वा नमस्येत् नमस्कुर्यात् । यदि तच्चेतः तस्य मनः सस्पृहं वरोपलिप्सयाकुलं स्यात् सः सम्यग्दृष्टिः प्रतिको वा अमुत्र, परस्मिन् स्वर्गादो इह च अस्मिल्लोके रिक्तः फलशून्यो भवेत् ॥७०१ ॥ ॐकारजपः करणीय इति निवेदयति- ध्यायेत् इति - गुरुपञ्चकवाचकम् अर्हत्सिद्धादिपरमेष्ठिनां पञ्चानां बाचकं प्रतिपादकम् । वाङ्मयं पञ्चनमस्कारमन्त्रं ध्यायेत् चिन्तयेत् एकाग्रीभूतमानसः । एतद्धि वाङ्मयं सर्वविद्यानां सकलविद्यानाम् । अधिष्ठानम् आधारभूतम् । अविनश्वरम् अविनाशि ज्योतिः । अपूर्वम् चन्द्रसूर्यादिषु नोपलब्धं कदापि सकलपदार्थप्रकाशकम् ॥ ७०२ ॥ ध्यायन्निति - इदं पञ्चपरमेष्ठिवाचकम् ॐ इत्यक्षरम् । अस्मिन्देहे मन्दरमुद्रया मस्तकोपरि हस्तद्वयेन शिखराकारः कुड्मलः क्रियते स एव मन्दरो गिरिः । इति विन्यस्य स्थापयित्वा । ध्यायेत् चिन्तयेत् । सर्वनामादिवर्णार्हम् सर्वाणि यानि नामानि पञ्चपरमेष्ठिनाम् । तेषु आदिवर्णस्य अहं योग्यम् । वर्णाद्यन्तं सबीजकम् बीजाक्षरोपेतम् । पञ्चपदप्रयमाक्षरेण योग्यम् अर्हन् शब्दस्य 'अहं' इति गृह्यते । अशरीर 'मर' इति । सूरि 'अर्थ' इति । अध्यापक 'अ' इति । मुनि 'म' इति । पश्चात् 'रूपे रूपं प्रविष्टम्' इति वचनात् अकाररकाराश्च लुप्यन्ते । तदनन्तरम् 'अहं' इत्यत्र उच्चारणार्थः अकारः क्षिप्यते । 'मोऽनुस्वारं व्यञ्जने' अर्हम् इति तत्त्वं निष्पन्नम् ॥७०३ ॥ तपः श्रुतेति - -तपसा श्रुतेन ज्ञानेन विहीनोऽपि । तद्वयानेति - तदृद्ध्यानेन आविद्ध व्याप्तं मानसं यस्य सः पुरुषः । तत्तत्वेति तत्तत्वे ॐ अर्हम्' इत्यादिमन्त्रस्वरूपे तत्वे रुचिः श्रद्धानं तत्र दीप्रा धीः बुद्धिः यस्य स जनः । जातु कदाचनापि । तमसाम् अज्ञानानाम् । स्रष्टा उत्पादकः न भवति । सः अज्ञो न भवति । उपर्युक्तमन्त्रचिन्तनेन स ज्ञानी स्यात् ॥ ७०४ ॥ अस्यैव मन्त्रस्य समाधिमरणे चिन्तनं कार्यम् - अधीत्येति — सर्वशास्त्राणि आत्महितस्य कर्तृणि अघोत्य पठित्वा । परम् उत्तमं तपः विषाय कृत्वा च । अन्ते मूतिसमये, अनन्यचेतसः अन्यस्मिन् अन्नादी, शरीरे च मनः अकृत्वा । पञ्चपरमेष्ठिचरणेषु मनः स्थिरीकृत्य इमम् मन्त्रं स्मरन्ति || ७०५ ।। मन्त्रोऽयमिति - अयं मन्त्रः स्मृतिधाराभिः पञ्चपरमेष्ठिगुणस्मरणजलधाराभिः । यस्य मुनेराराधकस्य गृहिणो वा चित्तम् अभिवर्षति अभिषिञ्वति । तस्य सर्वे क्षुद्रेति- - क्षुद्राश्च ते उपद्रवाः उपसर्गाः त एव पांसवः रजांसि प्रशाम्यन्ति नश्यन्ति । क्षुद्रदेवतिर्यग्भिः कृताः पीडाः अनेन मन्त्रेण नश्यन्तीत्यर्थः ॥ ७०६ || अपवित्र इति - जन्तुः अपवित्र: अपूताङ्गः अशुचिः । पवित्रो वा स्नानादिभिः शुचिर्वा । सुस्थितः नीरोगः । दुःस्थितोऽपि वा सरोगोऽपि वा । या कापि भवत्ववस्था एतत्स्मृतेः अस्य मन्त्रस्य स्मरणात् । सर्वसम्पदां सकलवैभवानाम् आस्पदं स्थानं भवति ।। ७०७।। उक्तम् इति - लोकोत्तरं ध्यानमुक्तम् । लौकिकं किञ्चित्स्तोकम् उच्यते । प्रकीर्णकप्रपञ्चेन इतस्ततः प्रतिपादितानां विषयाणाम् एकत्र प्रतिपादनं प्रकीर्णकम् । तस्य प्रपञ्चो विस्तरस्तेन । पुनः कथंभूतं तत् दृष्टादृष्टफलाश्रयम् - दृष्टफलम् आरोग्यम् धनादिलाभश्च । अदृष्टं फलं स्वर्गादिकम् तयोः ६२

Page Navigation
1 ... 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664