Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith
View full book text
________________
४६०
पं० जिनदासविरचिता
[ १० २७३
हृदयं प्रापयेत् । पश्चात् मरुच्चतुष्टयं
।
माश्रयं आधारं ध्यानम् उच्यते ||७०८ || पचमूर्तिमयमिति - पञ्चमूर्तयः अर्हत्सिद्धाचार्योपाध्यायसाघवश्चेति निर्वृतं पञ्चमूर्तिमयम् । बीजं ॐ इत्यादि बीजाक्षरम् नासिकाग्रे निधाय विचिन्तयन् जपन् । चेतः मनः संगमे भूमध्ये निधाय स्थापयित्वा दिव्यं ज्ञानम् अवाप्नुयात् लभेत ॥७०९ || यत्र यत्रेति – यस्मिन् यस्मिन् हृषीके इन्द्रिये स्पर्शनादी । अचलं मनः निदधीत । तत्र तत्र अयं बाह्यग्राह्याश्रयं बाह्येरिन्द्रियैर्ब्राह्यो यः आश्रयः आधारस्तज्जन्यं सुखं लभेत प्राप्नुयात् । इन्द्रियग्राह्या ये पदार्थाः तेभ्यः सुखं लभेता राधकः ||७१० | स्थूलं सूक्ष्ममिति — स्थूलं सूक्ष्मं चेति ध्यानस्य भेदो द्वौ । एकं स्थूलं तत्त्वाश्रयं द्वितीयं सूक्ष्मं बीजसमाश्रयं बीजाधारम् । आद्येन स्थूलेन कामम् अभिलषितं स्वर्गादिपदम् । द्वितीयेन परं पदं मुक्ति लभते ॥७११॥ पद्ममिति — पूर्वम् आदौ । पद्म कमलम् उत्थापयेत् नाभौ स्वभावेन स्थितं कमलं चालयेत् । पश्चात् नालाकारेण नाडीं नालिकां संचालयेत् । नाड्या कृत्वा मरुतः पृथ्वी - अप्-तेजो- वायुमण्डलानि नासिकामध्ये सूक्ष्माणि स्थितानि सन्ति तानि चेतसि आत्मविषये । प्रचारयतु योजयतु ॥ इति टिप्पणे ||७१२ || दीपहस्त इति - यथा दीपहस्तः करधृतदीपः कश्चिन्नरः किंचिद्वस्तु आलोक्य तं पदार्थम् आलोकनानन्तरं त्यजति । तथा ज्ञानेन ज्ञेयमालोक्य पश्चात्तज्ज्ञानमुत्सृजेत् । ज्ञानेन प्रथमं यः पदार्थो ज्ञातस्तं समुत्सृज्य अन्यं ज्ञेयम् आश्रयेत् ततस्तमपि पदार्थम् परित्यजेत् ॥ ७१३ ॥ सर्वपापास्रवे इति - सर्वेति सकलपापानाम् आसवे आगमने क्षीणे सति ब्याने भावना भवति । ध्यानं कर्तव्यमिति विमर्शो मनसि स्फुरति । परं येषां बुद्धिः पापेन उपहृता वर्तते तेषां मनसि ध्यानवार्तापि दुर्लभा भवति । यदा चारित्र - मोहनीय कर्मणां क्षयोपशमः संपद्यते तदा आत्मध्याने मनो लीनं भवति परं कषायाणाम् उत्कटता येषां हृदि जागति तेषां ध्याने मनागपि मनो न लीयते ॥ ७१४ ॥ दधिभावगतमिति - क्षोरं दुग्धम् उत्तरपर्यायं दधिभावं प्राप्तं पुनः तन्निजावस्थां न याति । तथा तत्त्वज्ञान विशुद्धात्मा तत्त्वं जीवादिकं तस्य ज्ञानेन विशुद्धो निर्मल आत्मा यस्य स आराधक: ध्याता पुनः पापैर्न लिप्यते, तस्य ध्यातुः पापे बुद्धिर्न प्रवर्तते इति भावः ||१५|| मन्दं मन्दमिति - ध्याता वायुं मन्दं मन्दं शनैः शनैः क्षिपेत् मुञ्चेत् । तथा मन्दं मन्दं विनिक्षिपेत् आकर्षेत् । क्वचिद्वायुर्न धार्यते न रुष्यते । न च शीघ्रं प्रमुच्यते । शनैः शनैः वायुर्मोक्तव्यः । वायोश्चिरं निरोषाद्देहस्य मनसश्च स्वास्थ्यं विनश्येत् । शीघ्रं तद्विमुक्तेश्च चेतश्चाञ्चल्यं प्रजायेत ॥ ७१६ ॥ रूपमितियोगिनः ध्यातुः गतिः स्वरूपं प्रभावो वा विचित्रा विस्मयोत्पादिका वर्तते । यतः ते विदूरतः स्थितं रूपं स्पर्श रसं गन्धं शब्दं चैव आसन्नमिव समीपस्थमिव गृह्णन्ति जानन्तीत्यर्थः । निर्मले मनसि विमले दर्पण इव भावाः स्वस्वरूपं निदधतीति ज्ञेयम् । दग्धे बीजे इति - यथा बीजे अङ्करोत्पत्तिकारणे । अत्यन्तं दग्धे सति ततः अङ्कुरः न प्रादुर्भवति नोत्पद्यते । तथा कर्मबीजे मोहकर्मणि ज्ञानावृत्या दिकर्मकदम्बके प्ररोहणकारणे दग्धे सति भवाङ्कुरः जन्माङ्कुरः न रोहति न जायते ॥ ७१७-७१८ ॥ नाभाविति - नाभी तुम्दीकूपे । चेतसि हृदये । नासाग्रे नासिकाग्रे दृष्टो नेत्रे । भाले ललाटे । मूर्धनि शिरसि । च कायसरोवरे । ध्याता मनोहंसं विहारयेत् विचारयेत् । मन एवं हंसः मनोहंसः तम् । एवं ध्यात्रा विहिते सति यत्र कुत्रापि मनसः एकाग्रता स्यात् ॥७१९॥ यायादिति - नरः व्योम्नि आकाशे । यायात् गच्छेत् । जले तिष्ठेत् । अनलाचिषि अग्निज्वालायां निषीदेत् उपविशेत् । मनोमरुत्प्रयोगेण मनसः स्थिरीकरणेन, मरुत्प्रयोगेण च प्राणायामेन च । शस्त्रैरपि न बाध्यते । शस्त्रप्रहारेण अवयवा न छिद्यन्ते । एवं जनमनोविस्मापकं सामर्थ्यं ध्यातरि प्राणायामध्यानात् उद्भवति ॥ ७२०॥ जीत्र इति - जीवः संसारी । शिवः मुक्तः । शिवः मुक्तः, जीव संसारी अत्र कश्चन भेदः अस्ति किम् नास्ति । य एव जीवः संसारी स एव शिवः जीवत्वेन उभयोरपि अभेदात् । परम् एकः जीवः पाशबद्धः कर्माष्टकपीडितः वर्तते । अपरः पुनः शिवः पाशमुक्तोऽस्ति ॥ ७२१ ॥ आत्मनो ध्यानं कथं क्रियते । साकारमिति — सर्वं वस्तुजातं साकारम् आकारेण सहितं नश्वरं विनाशशीलम् । अनाकारं यद्वस्तु तन्न द्रष्टुं शक्यम् । अतः पक्षद्वयविनिर्मुक्तं साकारतायुक्तं निराकारं च यस्य स्वरूपं न विद्यते स जीवः योगिभिः कथं ध्यायते उच्यतामिति प्रश्ने सूरिराह - अत्यन्तमिति – देहोऽत्यन्तं मलिनः सप्तधातुभूतत्वात् । परम् आत्मा तथा न । कीदृशस्तर्हि सः पुमानात्मा अत्यन्तनिर्मलः सप्तधातूपेतत्वं

Page Navigation
1 ... 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664